________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
याज्ञवल्क्यस्मृतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
३२२
इदं च स्वाध्यायविषये सद्यः शौचविधानं बहुवेदस्य ब्रह्मोज्झत्वकृतायामात द्रष्टव्यम् । इतरस्य तु — ' दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते' इति प्रतिषेध एव । एवं ब्राह्मणादिमध्ये यस्य यावत्कालमाशौचमुक्तं स तस्यानन्तरं स्नात्वा शुध्येत् न तत्कालातिक्रममात्रात् । यथाह मनुः ( ५/९९ ) - 'विप्रः शुच्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् । वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः ॥' इति । अयमर्थः - कृतक्रिय इति प्रत्येकमभिसंबध्यते । विप्रोऽनु. भूताशौचकालः कृतक्रियः कृतस्त्रानो हस्तेनापः स्पृष्ट्वा शुध्यति । स्पृष्ट्वेति रूपर्शनक्रियैवोच्यते न स्नानमाचमनं वा । वाहनादिषु तस्यैवानुषङ्गात् । अथवा कृतक्रियो यावदाशौचं कृतोदकादिक्रियः तदनन्तरं विप्रादिरुदकादि स्पृष्ट्वा शु. ध्यतीत्याशौचकालानन्तरभाविनानप्रतिनिधित्वेनोच्यत इति । क्षत्रियादिर्वाहनादिकं स्पृष्ट्वा शुध्येदिति ॥ २८ ॥ २९ ॥
कुलव्यापिनीं शुद्धिमभिधायेदानीं प्रसङ्गात्प्रतिपुरुषव्यापिनीं शुद्धिमाहउदक्याशुचिभिः स्त्रायात्संस्पृष्टस्तैरुपस्पृशेत् । अब्लिङ्गानि जपेच्चैव गायत्री मनसा सकृत् ॥ ३० ॥
उदक्या रजस्वला अशुचयः शवचण्डालपतितसूतिकाद्याः शावाशौचिनश्च एतैः संस्पृष्टः स्त्रायात् । तैः पुनरुदक्याशुचिसंस्पृष्टादिभिः संस्पृष्ट उपस्पृशेत् आचामेत् । आचम्याब्लिङ्गानि आपोहिष्ठेत्येवमादीनि श्रीणि मन्त्रवाक्यानि ज. पेत् । त्रिष्वेव बहुवचनस्य चरितार्थत्वात् । तथा गायत्रीं च सकृन्मनसा जपेत् । ननु उदक्या संस्पृष्टः स्नायादित्येकवचननिर्दिष्टस्य कथं तैरिति बहुवैचनपरामर्शः । सत्यमेवम् । किंत्वन उदक्यादिसंस्पृष्टव्यतिरिक्तस्त्रानामात्रस्पर्शेष्वाचमनविधानार्थं तैरिति बहुवचननिर्देश इत्यविरोधः । ते च स्नानार्हाः स्मृत्य - न्तरेऽवगन्तव्याः । यथाह पराशरः - 'दुःस्वप्ने मैथुने वान्ते विरिक्ते क्षुरकर्मणि । चितिपूर्यैश्मशानास्तां स्पर्शने स्नानमाचरेत्' इति । तथाच मनुः (५१४४ ) - 'वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् । आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ॥' इति । मैथुनिनः स्नानमृतुकालविषयम् । - ' अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत्' इति बृहस्पतिस्मरणात् । अनृतावपि कालविशेषे स्मृत्यन्तरे स्नानमुक्तम्- 'अष्टम्यां च चतुर्दश्यां दिवा पर्वणि मैथुनम् । कृत्वा सचेलं स्नात्वा च वारुणीभिश्च मार्जयेत् ॥' इति । तथाच यमः - 'भजीर्णेऽभ्युदिते वान्ते तथाप्यस्तमिते रवौ । दुःखमे दुर्जनस्पर्शे स्नानमात्रं विधीयते ॥' इति । तथाच बृहस्पतिः - 'मैथुने कटधूमे च सद्यःस्त्रानं विधीयते' इत्येतदसचेलस्पर्शविषयम् । सचेलेन तु चित्यादिस्पर्शे सचेलमेव स्नानम् । यथाह च्यवनः - 'श्वानं श्वपाकं प्रेतधूमं देवद्रव्योपजीविनम् । ग्रामयाजकं सोमविक्रयिणं यं चितिं चितिकाष्ठं च मद्यं सद्यभाण्डं सस्नेहं मानुषास्थि शैव
[ प्रायश्चित्ताध्यायः ।
१ ब्रह्मानध्ययन कृतायां ग. २ शुध्येदिति । इत्या ख. ३ बहुवचनादरः ४ अस्पृश्यवर्गे पूयमित्यत्र यूपमित्येव बहुत्र पुस्तकेषूपलभ्यते . ५ शवस्पृशं घ.
For Private And Personal Use Only