________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता ।
३१७ ज्याऽनाद्रियमाणैर्धारेश्वरविश्वरूपमेधातिथिप्रभृतिमिराचार्यैरयमेव साधारणः पक्षोऽङ्गीकृतः । अविगीतानि चार्तानातक्षत्रियादिविषयतया व्याख्येयानि ॥ गुर्वादिष्वतिदेशमाह
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ॥२४॥ गुरुरुपाध्यायः, अन्तेवासी शिष्यः, अनूचानोऽङ्गानां प्रवक्ता, मातुलग्रहणेनात्मवन्धवो मातृबन्धवः पितृबन्धवश्च योनिसंबद्धा उपलक्ष्यन्ते । ते च ‘पनीदुहितरः' इत्यत्र दर्शिताः । श्रोत्रिय एकशाखाध्यायी ।-'एकां शाखामधीत्य श्रोत्रियः' इति बौधायनस्मरणात् । एषूपरतेष्वहोरात्रमाशौचम् । यस्तु मुख्यो गुरुः पिता तदुपरमे सपिण्डत्वाद्दशाहमेव । यस्तु पिता पुत्रानुत्पाद्य संस्कृत्य वेदानध्याप्य वेदार्थ ग्राहयित्वा वृत्तिं च विदधाति तस्य महागुरुत्वात्तदुपरमे द्वादशरात्रं वा । 'महागुरुषु दानाध्ययने वर्जयेरन्' इति आश्वलायनेनोक्तं द्रष्टव्यम् । आचार्योपरमे तु त्रिरात्रमेव । यथाह मनुः (५।८०)-'त्रिरात्रमाहुराशौचमाचार्य संस्थिते सति । तस्य पुत्रे च पन्यां च दिवारात्रमिति स्थितिः ॥' इति । यदा त्वाचार्यादेरन्त्येष्टिं करोति तदा दशरात्रमाशौचम् (५।६५)'गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समारभेत् । प्रेताहारैः समं तत्र दशाहेन विशुध्यति ॥' इति तेनैवोक्तत्वात् । श्रोत्रियस्य तु समानग्रामीणस्यैतदाशौचम् । -'एकाहं सब्रह्मचारिणि समानग्रामीणे च श्रोत्रिये' इत्याश्वलायनस्सरणात् । एकाचार्योपनीतः सब्रह्मचारी । एतच्चासंनिधाने द्रष्टव्यम् । संनिहिते तु शिप्यादौ त्रिरात्रादि । यथाह मनुः (५।८१)-'श्रोत्रिये तूपसंपन्ने त्रिरात्रमशुचिर्भवेत् । मातुले पक्षिणी रात्रि शिष्यविंग्बान्धवेषु च ॥' इति । उपसंपन्ने मैत्रीप्रातिवेश्यत्वादिना संबद्धे शीलयुक्ते वा । मातुलग्रहणं मातृष्वस्रादेरुपलक्षणार्थम् । बान्धवा इत्यात्मबन्धवो मातृबन्धवः पितृबन्धवश्वोच्यन्ते । तथाच बृहस्पतिः-'म्यहं मातामहाचार्य श्रोत्रियेष्वशुचिर्भवेत्' इति । तथा प्रचेताः -'मृते चर्विजि याज्ये च त्रिरात्रेण विशुद्ध्यति' इति । तथाच वृद्धवसिष्ठः'संस्थिते पक्षिणीं रात्रि दौहित्रे भगिनीसुते । संस्कृते तु त्रिरात्रं स्यादिति धर्मो व्यवस्थितः ॥ पित्रोरुपरमे स्त्रीणामूढानां तु कथं भवेत् । त्रिरात्रेणैव शुद्धिः स्थादित्याह भगवान्यमः ॥ श्वशुरयोर्भगिन्यां च मातुलान्यां च मातुले । पित्रोः स्वसरि तद्वच्च पक्षिणी क्षपयेन्निशाम् ॥' तथा 'मातुले श्वशुरे मित्रे गुरौ गुर्वङ्गनासु च । आशौचं पक्षिणी रात्रिं मृता मातामही यदि ॥' तथाच गौतमः'पक्षिणीमसपिण्डे योनिसंबद्धे सहाध्यायिनि च' इति । योनिसंबद्धा मातुलमातृष्वस्रीयपितृष्वस्त्रीयादयः । तथा जाबाल:-'एकोदकानां तु व्यहो गो. अजानामहः स्मृतम् । मातृबन्धौ गुरौ मित्रे मण्डलाधिपतौ तथा ॥' इति ॥ विष्णुः-'असपिण्डे स्ववेश्मनि मृत एकरात्रम्' इति । तथा वृद्धः-भ
१ संबन्धा उप. ख. २ समाचरन् घ. ३ त्मादिसंबन्धे ग.
For Private And Personal Use Only