________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १]
मिताक्षरासहिता ।
३११.
दिनाभ्यन्तरे रजोदर्शनं तदा अशुचित्वं नास्त्येव । अष्टादशे त्वेकाहाच्छुद्धिः । एकोनविंशे व्हात् । तत उत्तरेषु त्र्यहाच्छुद्धिः । यथाहात्रिः - ' रजस्वला यदि नाता पुनरेव रजस्वला । अष्टादशदिनादवगशुचित्वं न विद्यते ॥ एकोनविंशतेरवगे काहं स्यात्ततो व्यहम् । विंशत्प्रभृत्युत्तरेषु त्रिरात्रमशुचिर्भवेत् ॥' इति । - 'चतुर्दशदिनादवगशुचित्वं न विद्यते' इति स्मृत्यन्तरं तत्र स्नानप्रभृतित्वमभिप्रेतमतो न विरोधः । भयं चाशुचित्वप्रतिषेधो यस्या विंशतिदिनोत्तरकालमेव प्रायशो रजोदर्शनं तद्विषयः । यस्याः पुनरारूढयौवनायाः प्रागेवाष्टादशदिनात्प्राचुर्येण रजोनिर्गमस्तस्यास्त्रिरात्रमेवाशौचम् । तथा च यावत्रिरात्रं स्नानादिरहितया स्थातव्यम् । - रजस्वला त्रिरात्रमशुचिर्भवति सा च नाञ्जीत नाभ्यञ्जीत नासु स्त्रायादधः शयीत न दिवा स्वप्यात् न ग्रहान्वीक्षेत नानिं स्पृशेत् नाश्नीयान्न रज्जुं सृजेत् नच दन्तान्धावयेत् न हसेन्नच किंचिदाचरेत् अखर्वेण पात्रेण पिबेदञ्जलिना वा पात्रेण लोहितायसेन वेति विज्ञायते' इति वसिष्ठस्मरणात् ।
·―
आङ्गिरसेऽपि विशेषः - 'हस्ते श्रीयान्मृन्मये वा हविर्भुक क्षितिशायिनी । रजस्वला चतुर्थेऽह्नि स्नात्वा शुद्धिमवाप्नुयात् ॥' इति । पाराशरेऽपि विशेषः'स्राने नैमित्तिके प्राप्ते नारी यदि रजस्वला । पात्रान्तरिततोयेन स्नानं कृत्वा व्रतं चरेत् । सितगात्रा भवेदद्भिः साङ्गोपाङ्गा कथंचन । न वस्त्रपीडनं कुर्या: नान्यद्वासश्च धारयेत् ॥' इति ॥ उशनसाप्यत्र विशेषो दर्शितः - 'ज्वराभिभूता या नारी रजसा च परिष्ठुता । कथं तस्या भवेच्छौचं शुद्धिः स्यात्केन कर्मणा ॥ चतुर्थेऽहनि संप्राप्ते स्पृशेदन्या तु तां स्त्रियम् । सा सचेलावगाह्यापः स्नात्वा स्नात्वा पुनः स्पृशेत् । दशद्वादशकृत्वो वा आचमेच्च पुनः पुनः ॥ अन्ते च वाससां त्यागस्ततः शुद्धा भवेच्च सा । दद्याच्छत्त्या ततो दानं पुण्याहेन विशुयति ॥ इति ।
1
अयं चातुरमात्रे स्नानप्रकारोऽनुसरणीयः । 'आतुरे स्नान उत्पन्ने दशकृत्वो नातुरः । स्नात्वा स्नात्वा स्पृशेदेनं ततः शुच्येत्स आतुरः ॥' इति पराशरस्मरणात् । यदा तु रजस्वलायाः सूतिकाया वा मृतिर्भवति तदायं स्नानप्रकारः - 'सूतिकायां मृतायां तु कथं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैव च ॥ पुण्यग्भिरभिमन्यापो वाचा शुद्धिं लभेत्ततः । तेनैव स्त्रापयित्वा तु दाहं कुर्याद्यथाविधि ॥' रजस्व - लायास्तु – 'पञ्चभिः स्त्रापयित्वा तु गन्यैः प्रेतां रजस्वलाम् । वस्त्रान्तरावृतां कृत्वा दाहयेद्विधिपूर्वकम् ॥' इति ॥ एतच्च रजोदर्शन पुत्रजन्मादि यद्युदयोत्तरकालमुत्पन्नं तदा तद्दिवसप्रभृत्याशौचा होरात्रगणना कार्या । यदा तु रजन्यां रजोदर्शनपुत्रजन्मादि जातं तदार्धरात्रात्प्राकू जननाद्युत्पत्तौ पूर्वदिवसैकदेशव्यापित्वेऽपि आशौचस्य तत्पूर्वदिवसप्रभृत्येव गणना कार्येत्येकः कल्पः । रात्रिं श्रेधा विभज्याद्ये भागद्वये जननादौ जाते पूर्वदिनं ग्राह्यमिति द्वितीयः । प्रागु
-
१ अशौचपूर्वदिनं घ.
For Private And Personal Use Only