________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
आशौचप्रकरणम् १ ]
मिताक्षरासहिता ।
३०९
कृतोऽप्यपवादो गौतमेनोक्तः – 'रात्रिशेषे सति द्वाभ्यां प्रभाते सति तिसृभिः' इति । अयमर्थः - रात्रिमात्रावशिष्टे पूर्वाशौचे यद्याशौचान्तरं सन्निपतेत्तर्हि पूर्वाशौचं समाध्यानन्तरं द्वाभ्यां रात्रिभ्यां शुद्धिः । प्रभाते पुनस्तस्या रात्रेः पश्चिमे यामे जननाद्याशौचान्तरसन्निपाते सति तिसृभी रात्रिभिः शुद्धिः नं पुनस्तच्छेषमात्रेण ॥ शातातपेनाप्युक्तम्- 'रात्रिशेषे व्यहाच्छुद्धिर्यामशेष शुचियात्' इति । प्रेतक्रिया पुनः सूतकसन्निपातेऽपि न निवर्तत इति तेनैवोक्तम्— 'अन्तर्दशाहे जननात्पश्चात्स्यान्मरणं यदि । प्रेतमुद्दिश्य कर्तव्यं पिण्डदानं स्वबन्धुभिः ॥ प्रारब्धे प्रेतपिण्डे तु मध्ये चेज्जननं भवेत् । तथैवाशौचपिusing शेषान्दद्याद्यथाविधि ॥' इति ॥ तथा शावाशौचयोः सन्निपातेऽपि प्रेतकृत्यं कार्यम् । तुल्यन्यायत्वात् । तथा जातकर्मादिकमपि पुत्रजन्मनिमित्तकमाशौचान्तरसन्निपातेऽपि कार्यमेव । तथाह प्रजापतिः - 'आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वांशौचेन शुद्ध्यति ॥' इति ॥ पूर्णप्रसवकालजननाशौचमभिधायाधुना अप्राप्तकाल गर्भनिःसरणनिमित्तमा
शौचमाह
१ पर्यंतं ङ.
Acharya Shri Kailassagarsuri Gyanmandir
गर्भस्रावे मासतुल्या निशाः शुद्धेस्तु कारणम् ॥ २० ॥
स्रवतिर्यद्यपि लोके द्रवद्रव्यकर्तृके परिस्यन्दे प्रयुज्यते तथाप्यत्र द्रवाद्रवद्र व्यसाधारणरूपेऽधःपतने वर्तते । कुतः, द्रवत्वस्य प्रथममास एव संभवात्तत्र च मासतुख्या निशा इति बहुवचनानुपपत्तेः । गर्भस्त्रावे यावन्तो गर्भग्रहणमासातत्सम संख्याका निशाः शुद्धेः कारणम् । एतच्च स्त्रिया एव । -' - 'गर्भस्रावे तुल्या रात्रयः स्त्रीणां स्नानमात्रमेव पुरुषस्य' इति वृद्धवसिष्ठस्मरणात् । यत्पुनगौतमेन त्र्यहं चेति त्रिरात्रमुक्तं तन्मास यादवांग्वेदितव्यम् । - 'गर्भ
मास
त्यां यथामासमचिरे तूत्तमे श्रयः । राजन्ये तु चतूरात्रं वैश्ये पञ्चाहमेव तु ॥ भष्टान तु शूद्रस्य शुद्धिरेषा प्रकीर्तिता ॥' इति मरीचिस्मरणात् । अचिरे मासत्रयादर्वाक् गर्भस्रावे उत्तमे ब्राह्मणजातौ त्रिरात्रमित्यर्थः । एतच्च पण्मासंपर्यन्ते द्रष्टव्यम् । सप्तमादिषु पुनः परिपूर्णमेव प्रसवाशौचं कार्यम् । तत्र परिपूर्णाङ्गगर्भस्य जीवतो निर्गमदर्शनात् । तत्र च लोके प्रसवशब्दप्रयोगात् । - ' षण्मासाभ्यन्तरे यावद्गर्भस्रावो भवेद्यदा । तदा माससमैस्तासां दिवसैः शुद्धिरिष्यते ॥ अत ऊर्ध्वं स्वजात्युक्तं तासामाशौचमिष्यते । सद्य. शौचं सपिण्डानां गर्भस्य पतने सति ॥' इति स्मरणात् ॥ एतच्च सपिण्डानां सद्यः शौचविधानं द्रवभूतगर्भपतने वेदितव्यम् ॥ यत्पुनर्वसिष्ठवचनम् — 'ऊनद्विवार्षिके प्रेते गर्भस्य पतने च सपिण्डानां त्रिरात्रम्' इति तत्पञ्चमषष्ठयोः कठिनगर्भपतनविषयम् ।— 'आचतुर्थाद्भवेत्स्नावः पातः पञ्चमषष्ठयोः । अत ऊर्ध्वं प्रसूतिः स्याद्दशाहं सूतकं भवेत् ॥ स्रावे मातुस्त्रिरात्रं स्यात्सपिण्डाशैौचवर्जनम् । पाते मातुयथामासं पित्रादीनां दिनत्रयम् ॥' इति मरीचिस्मरणात् ॥ सप्तममासप्रभृति
२ अतऊर्ध्वं प्रसवो दशाहं घ.
For Private And Personal Use Only