________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
३०४
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
जलमेकाहमाकाशे स्थाप्यं क्षीरं च मृन्मये ।
किंच । जलं क्षीरं च मृन्मये पात्रद्वये पृथक् पृथगाकाशे शिक्यादावेकाह स्थापनीयम् । अत्र विशेषानुपादानात्प्रथमेऽहनि कार्यम् । तथा पारस्करवचनात् । ' प्रेतात्र स्त्राहीत्युदकं स्थाप्यं पिब चेदमिति क्षीरम्' ॥ तथास्थिसंचयनं च प्रथमादिदिनेषु कार्यम् । तथाह संवर्तः - 'प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्य दिने तगोत्रजैः सह ॥' इति । क्वचिद्वितीये स्वस्थि संचय इत्युक्तम् । वैष्णवे तु चतुर्थे दिवसेऽस्थिसंचयनं कुर्यात् तेषां च गङ्गाम्भसि प्रक्षेप इति । अतोऽन्यतमस्मिन्दिने स्वगृह्येोक्तविधिनास्थिसंचयनं कार्यम् । अङ्गिरसा चात्र विशेषो दर्शितः – 'अस्थि संचयने यागो देवानां परिकीर्तितः । प्रतीभूतं तमुद्दिश्य यः शुचिनं करोति चेत् ॥ देवतानां तु यजनं तं शपन्त्यथ देवताः ||' देवताश्चात्र श्मशानवासिन्यः तत्र पूर्वदग्धाः ' श्मशानवासिनो देवाः शवानां परिकीर्तिताः' इति तेनैवोक्तम् । अतस्तान्देवानचिरमृतं च प्रेतमुद्दिश्य धूपदीपादिभिः पिण्डरूपेण चान्नेन तत्र पूजा कार्येत्युक्तं भवति ॥ तथा वपनं च दशमेऽहनि कार्यम् - 'दशमेऽहनि संप्राप्ते स्त्रानं ग्रामाद्वहिर्भवेत् । तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च ॥' इति देवलस्मरणात् ॥ तथा स्मृत्यन्तरेऽपि –'द्वितीयेऽहनि कर्तव्यं क्षुरकर्म प्रयत्नतः । तृतीये पञ्चमे वापि सप्तमे वा प्रदानतः ॥ ' इति श्राद्धप्रदानादवगनियम इति यावत् । वपनं च केषामित्याकाङ्क्षायामापस्तम्बेनोक्तम्- 'अनुभाविनांच परिवापनम्' इति । अयमर्थः - शावं दुःखमनुभवन्तीत्यनुभाविनः सपिण्डास्तेषां चाविशेषेण वपनमुताल्पवयसामित्यपेक्षायामिदमेवोपतिष्ठते अनुभाविनां च परिवापनमिति । अनु पश्चाद्भवन्तीत्यनुभाविनोऽल्पवयसस्तेषां वपनमिति । अनुभाविनः पुत्रा इति केचिन्मन्यन्ते | ‘गङ्गायां भास्करक्षेत्रे मातापित्रोर्गुरोर्मृती । आधानकाले सोमे च वपनं सप्तसु स्मृतम् ॥' इति नियमदर्शनात् ॥
अशुचित्वेन सकलश्रौतस्मार्तकर्माधिकारनिवृत्तौ प्रसक्तायां केषुचिदभ्यनुज्ञानार्थमाह
[ प्रायश्चित्ताध्यायः
वैतानोपासनाः कार्याः क्रियाच श्रुतिचोदनात् ॥ १७ ॥
वितानोऽनीनां विस्तारस्तत्र भवा वैतानाः त्रेताग्निसाध्या अग्निहोत्रदर्शपूर्णमासाद्याः क्रिया उच्यन्ते । प्रतिदिनमुपास्यत इत्युपासनो गृह्याग्निस्तत्र भवा औपासना: सायंप्रातह मक्रिया उच्यन्ते । ता वैतानोपासना वैदिक्यः क्रियाः कार्याः । कथं वैदिकत्वमिति चेत् श्रुतिचोदनात् । तथाहि - ' यावज्जीवमग्निहोत्रं जुहुयात् ' इत्यादिश्रुतिभिरग्निहोत्रादीनां चोदना स्पष्टैव ॥ तथा 'अहरहः स्वाहा कुर्यादनाभावे केनचिदाकाष्ठात्' इति श्रुत्योपासन होमोऽपि चोद्यते । अत्र च श्रौतत्वविशेषणोपादानात्स्मार्तक्रियाणां दानादीनामननुष्ठानं गम्यते । अतएव वैयाघ्र
१ भूतपूर्वदग्धाः ङ. २ गुरौ मृते क. ३ बध्यते क.
For Private And Personal Use Only