________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
आशौचप्रकरणम् १ ] मिताक्षरासहिता ।
Acharya Shri Kailassagarsuri Gyanmandir
२९७
कामोदकं सखिप्रत्तास्वस्त्रीयश्वशुरर्त्विजाम् ॥ ४ ॥
यथा सगोत्रसपिण्डानां प्रेतानामुदकं दीयते तथा मातामहानामार्याणां च प्रेतानां नित्यमुदकक्रिया कार्या । सखा मित्रं, प्रत्ताः परिणीता दुहितृभगिन्यादयः, स्वस्त्रीय भागिनेयः, श्वशुरः प्रसिद्धः, ऋत्विजो याजकाः एषां सख्यादीनां प्रेतानां कामोदकं कार्यम् । काम इच्छा | कामेनोदकदानं कामोदकं प्रेताभ्युदयकामनायां सत्यामुदकं देयमसत्यां न देयमिति अकरणे प्रत्यवायो नास्तीत्यर्थः ॥ ४ ॥ उदकदाने गुणविधिमाह -
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः ।
तञ्चोदकदानमित्थं कर्तव्यम् । सपिण्डाः समानोदकाश्च मौनिनो भूत्वा प्रेतस्य नामगोत्रे उच्चार्य अमुकनामा प्रेतोऽमुकगोत्रस्तृप्यत्विति सकृदेवोदकं प्रसिञ्चेयुः त्रिव। 'त्रिः प्रसेकं कुर्युः प्रेतस्तृप्यत्विति' इति प्रचेतसः स्मरणात् ॥ प्रतिदिनमञ्जलिवृद्धिस्तु प्रतिपादितैव । तथा अयमपि विशेषस्तेनैवोक्तः -- ' नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् । वस्त्रं संशोधयेदादौ ततः स्नानं समाचरेत् ॥ सचैलस्तु ततः स्नात्वा शुचिः प्रयतमानसः । पाषाणं तत आदाय विप्रे दद्यादशाञ्जलीन् । द्वादश क्षत्रिये दद्याद्वैइये पञ्चदश स्मृताः । त्रिंशच्छूद्राय दातव्यास्ततः संप्रविशेद्गृहम् ॥ ततः स्नानं पुनः कार्य गृहशौचं च कारयेत् ॥' इति ॥ सपिण्डानां मध्ये केषांचिदुदकदानप्रतिषेधमाह
न ब्रह्मचारिणः कुर्युरुदकं पतितास्तथा ॥ ५ ॥
ज्ञातित्वे सत्यपि ब्रह्मचारिणः समावर्तनपर्यन्तं पतिताश्च प्रच्युतद्विजातिकर्माधिकारा उदकादिदानं न कुर्युः ॥ ब्रह्मचर्योत्तरकालं पूर्वमृतानां सपिण्डादीनां उदकदानमाशौचं च कुर्यादेव । यथाह मनुः ( ५/८८ ) - 'आदिष्टी नोदकं कुर्यादाव्रतस्य समापनात् । समाप्ते तदुकं कृत्वा त्रिरात्रमशुचिर्भवेत् ॥' इति । आदिष्टी 'कस्य ब्रह्मचार्यसि अपोशान कर्म कुरु दिवा मा स्वाप्सीः' इत्यादिव्रतादेशयोगाद्ब्रह्मचार्युच्यते । एतच्च पित्रादिव्यतिरेकेणेति वक्ष्यति | आचार्य पिशुपाध्यायानिति । अत्राचार्यः पुनरेवं मन्यते - आदिष्टीति प्रक्रान्तप्रायश्चित्तः कथ्यते तस्यैवायमुदकदानादिनिषेधः प्रायश्चित्तरूपव्रतस्य समायुत्तरकालमुदकदानाशौचविधिरिति । तथा क्लीबादीनां चोदकदायित्वं निषिद्धम् — 'कीबाद्या नोदकं कुर्युः स्तेना ब्रात्या विधर्मिणः । गर्भभर्तृदुहश्चैव सुराप्यश्चैव योषितः ॥' इति वृद्धमनुस्मरणात् ॥ ५ ॥
एवमुदकदाने कर्तृविशेषप्रतिषेधमुक्त्वा संप्रदानविशेषेण प्रतिषेधमाहपाखण्ड्यनाश्रिताः स्तेना भर्तृभ्यः कामगादिकाः । सुराप्य आत्मत्यागिन्यो नाशौचोदकभाजनाः ॥ ६ ॥
१ प्रत्तस्वस्त्रीय ङ. २ प्रत्येकं कुर्युः ख.
For Private And Personal Use Only