________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आशौचप्रकरणम् १] मिताक्षरासहिता । पुरःसरैरनुव्रज्योऽनुगन्तव्यः । अस्मादेव वचनादूनद्विवर्षस्यानुगमनमनियतमिति गम्यते ॥ अनुगम्य च 'परेयिवांसम्' इत्यादि यमसूक्तं यमदैवत्या गाथाश्च जपद्भिलौकिकेनासंस्कृतेनाग्निना दग्धव्यो यदि जातारणिनास्ति । तत्सद्भावे तु तन्मथितेन दग्धव्यो न लौकिकेन । तस्याग्निसंपाद्यकार्यमात्रार्थत्वेनोत्पत्तेः । लौकिकाग्निश्च चण्डालादिव्यतिरिक्तो ग्राह्यः ।-'चण्डालाग्निरमेध्याग्निः सूतिकाग्निश्च कर्हि चित् । पतिताग्निश्चिताग्निश्च न शिष्टग्रहणोचिताः ॥' इति देवलस्मरणात् ॥ लौगाक्षिणा चात्र विशेष उक्तः–'तूष्णीमेवोदकं कुर्यातूष्णीं संस्कारमेव च । सर्वेषां कृतचूडानामन्यत्रापीच्छया द्वयम् ॥' इति । अयमर्थः-'चौलकर्मानन्तरकाले नियमेना युदेकदानं कार्यम् । अन्यत्रापि नामकरणादू अकृतचूडेऽपीच्छया प्रेताभ्युदयकामनया द्वयं अग्युदकदानास्मकं तूष्णीं कार्य न नियमेनेति विकल्पः । मनुनाप्यत्र विशेषो दर्शितः (५७०)-'नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्यान्नाम्नि वापि कृते सति ॥' इति । उदकग्रहणं साहचर्यादग्निसंस्कारस्याप्युपलक्षणार्थम् । 'नात्रिवर्षस्य' इति वचनात् ॥ कुलधर्मापेक्षया चूडोत्कर्षेऽपि वर्षत्रयादूर्ध्वमन्युदकदानादिनियमोऽवगम्यते । लौगाक्षिवचनाद्वर्षत्रयात्प्रागपि कृतचूडस्य तयोनियम इति विवेचनीयम् । उपेतश्चेद्यापनीतस्तर्हि आहितान्यावृता भाहितानेदाप्रक्रियया स्वगृह्यादिप्रसिद्धया लौकिकाग्निनैव दग्धव्यः । अर्थवत्प्रयोजनवत्। अयमर्थः-यद्यस्य क्लुप्तं दाहद्वारं कार्यरूपं प्रयोजनं संभवति भूमिजोषणप्रोक्षणादि तदुपादेयम् । यस्पुन सप्रयोजनं पात्रयोजनादि तन्निवर्तते । तथा लौकिकाग्निविधानेनोपनीतस्य अनाहिताग्नेगुह्याग्निना दाहविधानेन च अपहृतप्रयोजनस्वादाहवनीयादेरपि निवृत्तिरिति ॥ अग्न्यन्तरविधानं च वृद्धयाशवल्क्येनोक्तम्-'आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निरेकेन लौकिकेनापरो जनः ॥' इति । नच शूद्रेण श्मशानंप्रति अग्निकाष्ठादिनयनं कार्यम्-'यस्याऽऽनयति शूद्रोऽग्निं तृणं काष्ठं हवींषि च । प्रेतत्वं हि सदा तस्य स चाधर्मेण लिप्यते ॥' इति यमस्मरणात् ॥ तथा दाहश्च स्वपनानन्तरं कायः-प्रेतं दहेच्छुभैर्गन्धैः स्नापितं स्रग्विभूषितम्' इति स्मरणात् । प्रचेतसाप्युक्तम् । -स्नानं प्रेतस्य पुत्राद्यैर्वस्त्राद्यैः पूजनं तथा । नग्न देहं दहेन्नैव किंचिहेयं परित्यजेत् ॥' इति । किंचिद्देयमिति शववस्खैकदेशं श्मशानवास्यर्थ देयं परित्यजेदित्यर्थः ॥ तथा प्रेतनिहरणेऽपि मनुना विशेषो दर्शितः (५।३०४) -'न त्रिनं स्वेषु तिष्टत्सु मृतं शूद्रेण हारयेत् । अस्वा ह्याहुतिः सा स्याच्छूसंपर्कदूषिता ॥' अत्र च स्वेषु तिष्ठत्सु इत्यविवक्षितम् । अस्वय॑त्वादिदोषश्रवणात् ॥-'दक्षिणेन मृतं शूदं परद्वारेण निर्हरेत् । पश्चिमोत्तरपूर्वैस्तु यथासंख्यं द्विजातयः ॥' तथा हारीतोऽपि-'न प्रामाभिमुखं प्रेतं हरेयुः' इति ॥ यदा तु प्रोषितमरणे शरीरं न लभ्यते तदास्थिभिः प्रतिकृति कृत्वा तेषामप्य१ उदकदानात्मकं क. २ आहिनाग्नेर्दानप्रक्रियया ङ. ३ आहिताग्नेः स्वगृह्याग्निना ङ.
या०२८
For Private And Personal Use Only