________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ प्रायश्चित्ताध्यायः।
____ अथाशौचप्रकरणम् १ गृहस्थाश्रमिणां नित्यनैमित्तिका धर्मा उक्ताः । अभिषेकादिगुणयुक्तस्य गृहस्थविशेषस्य गुणधर्माश्च प्रदर्शिताः । अधुना तदधिकारसंकोचहेतुभूताशौचप्रतिपादनमुखेन तेपामपवादः प्रतिपाद्यते । आशौचशब्देन च कालस्नानाद्यपनोद्यः पिण्डोदकदानादिविधेः अध्ययनादिपर्युदासस्य च निमित्तभूतः पुरुषगतः कश्चनातिशयः कथ्यते न पुनः कर्मानधिकारमात्रम् । 'अशुद्धा बान्धवाः सर्वे' इत्यादावशुद्धत्वाभिधानात् । अशुद्धशब्दस्य च वृद्धव्यवहारेऽनाहिताग्निदीक्षितादावनधिकारिमाने प्रयोगाभावात् वृद्धव्यवहारव्युत्पत्तिनिबन्धनत्वाच्च शब्दार्थावगतेः । किंच यद्याशौचिनां दानादिनिषेधदर्शनात्तदयोग्यत्वमशौचशब्दाभिधेयं कल्प्यते तर्हि उदकदानादिविधिदर्शनात् तद्योग्यत्वमप्यशौचशब्दाभिधेयं स्यात् तत्रानेकार्थकल्पनादोषप्रसङ्ग इत्युपेक्षणीयोऽयं पक्षः ।। तत्राशौचिभिः सपिण्डाद्यैर्यत्कर्तव्यं तत्तावदाहऊनद्विवर्ष निखनेन कुर्यादुदकं ततः । आश्मशानादनुव्रज्य इतरो ज्ञातिभिर्वृतः ॥१॥ यमसूक्तं तथा गाथा जपद्भिलौकिकामिना ।
स दग्धव्य उपेतश्चेदाहिताश्यावृतार्थवत् ॥ २॥ ऊने अपरिपूर्णे वे वर्षे यस्यासावूनद्विवर्षस्तं प्रेतं निखनेत् भूमाववटं कृत्वा निध्यान पुनदेहेदित्यर्थः । नच सकृत्प्रसिंचन्त्युदकमित्यादिभिः प्रेतोद्देशेन विहितमुदकदानाद्यौर्ध्वदेहिकं कुर्यात् । अयं च गन्धमाल्यानुपलेपनादिभिरलंकृत्य शुचौ भूमौ श्मशानादन्यत्रास्थिनिचयरहितायां बहि मान्निखननीयः । यथाह मनुः (५।६८)-'ऊनद्विवार्षिक प्रेतं निदध्युर्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनाहते ॥ नास्य कार्योऽग्निसंस्कारो नौपि कार्योऽदकक्रिया । अरण्ये काष्टवत्यक्त्वा क्षिपेयुस्यहमेव तु ॥' इति । अरण्ये काष्ठवत्त्यक्त्वेत्यस्यायमर्थः । यथारण्ये काष्ठं त्यक्त्वोदासीनास्तद्विषये भवन्ति तथोनद्विवार्षिकमपि खातायां भूमौ परित्यज्य तद्विषये श्राद्धाद्यौर्ध्वदेहिकेपु उदासीनैर्भवितव्यमित्याचारादिप्राप्तश्राद्धाद्यभावोऽनेन दृष्टान्तेन सूच्यते । स च घृतेनाभ्यज्य यमगाथा: पठनिनिधातव्यः । 'ऊनद्विवार्षिकं प्रेतं घृताक्तं निखनेद्भुवि । यमगाथा गायमानो यमसूक्तमनुस्मरन् ॥' इति यमस्मरणात् ॥ ततस्तस्मादूनद्विवार्पिकादितरपूर्णद्विवर्षों यो मृतोऽसौ श्मशानपर्यन्तं ज्ञातिभिः सपिण्डैः समानोदकैश्च ज्येष्ठः १ अत्राशुद्धशब्दस्य च व्यवहारेणाहिताग्नि ख. २ नास्य ङ. ३ शवश्च ङ. ४ गायद्भिः क.
For Private And Personal Use Only