________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
भिगच्छति तदा गोमिथुनं शुल्कं तपित्रे दद्यात् यदीच्छति ॥ पितरि तु शुल्क. मनिच्छति दण्डरूपेण तदेव राजे दद्यात् । सवर्णामकामां तु गच्छतो वध एव । यथाह मनुः ( ८।३६६)-'शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि' । ( ८।३६४)-'योऽकामां दूपयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥' इति ॥ २२८ ॥
शतं स्त्रीदृषणे दद्यावे तु मिथ्याभिशंसने ।
पशूनाच्छन्शतं दाप्यो हीनां स्त्रीं गां च मध्यमम् ॥२८९।। किंच । स्त्रीशब्देनात्र प्रकृतत्वात्कन्यावमृश्यते । तस्या यदि कश्चिद्विद्यमानानेवापस्मारराजयक्ष्मादिदीर्घकुत्सितरोगसंसृष्टमैथुनत्वादिदोपान्प्रकाश्येयमकन्येति दूषयत्यसौ शतं दाप्यः । मिथ्याभिशंसने तु पुनरविद्यमानदोषाविष्कारेण दूषणे द्वेशते दापनीयः। गोव्यतिरिक्तपशुगमने तु शतं दाप्यः । यः पुनींनां स्त्रियमन्त्यावसायिनीमविशेषासकामामकामां वा गां चाभिगच्छत्य सौ मध्यमसाहसं दण्डनीयः ॥ २८९ ॥ साधारणस्त्रीगमने दण्डमाह
अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।
गम्यास्वपि पुमान्दाप्यः पञ्चाशत्पणिकं दमम् ॥ २९० ॥ गच्छन्नित्यनुवर्तते । उक्तलक्षणा वर्णस्त्रियो दास्यस्ता एवं स्वामिना शुश्रूपाहानिब्युदासाथै गृह एव स्थातव्यमित्येवं पुरुषान्तरोपभोगतो निरुद्धा अव. रुद्धाः । पुरुषनियतपरिग्रहा भुजिष्याः । यदा दास्योऽवरुद्धा भुजिध्या वा भवेयुस्तदा तासु तथा । चशब्दाहेश्यास्वैरिणीनामपि साधारणस्त्रीणां भुजिष्याणां च ग्रहणम् । तासु च सर्वपुरुषसाधारणतया गम्यास्वपि गच्छन् पञ्चाशत्पणान्दण्डनीयः। परपरिगृहीतत्वेन तासां परदारतुल्यत्वात् । एतच्च स्पष्टमुक्तं नारदेन --'स्वैरिण्यब्राहाणी वेश्या दासी निष्कासिनी च या । गम्याः स्युरानुलोम्येन स्त्रियो न प्रतिलोमतः ॥ आस्वेव तु भुजिप्यासु दोषः स्यात्परदारवत् । गम्यास्वपि हि नोपेयोद्यत्ताः परपरिग्रहाः ॥' इति ॥ निष्कासिनी स्वाम्यनवरुद्धा दासी । ननु च स्वैरिण्यादीनां साधारणतया गम्यत्वाभिधानमुक्तम् । नहि जातितः शास्त्रतो वा काश्चन लोके साधारणाः स्त्रिय उपलभ्यन्ते । तथाहि । स्वैरिण्यो दास्यश्च तावद्वर्णस्त्रिय एव । -'स्वैरिणी या पतिं हित्वा सवर्ण कामतः श्रयेत् । वर्णानामानुलोम्येन दास्यं न प्रतिलोमतः ॥' इति मनुस्मरणात् ॥ नच वर्णस्त्रीणां पत्यौ जीवति मृते वा पुरुषान्तरोपभोगो घटते । (मनुः ५] १५४-१५७) 'दुःशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः । परिचार्यः स्त्रिया साव्या सततं देववत्पतिः ॥ कामं तु क्षपये देहं पुष्पमूलफलैः शुभैः । नतु नामापि गृह्णीयात्पत्यो प्रेते परस्य तु ॥' इति निषेधस्मरणात् ॥ नापि कन्याव१ मिथ्याभिशंसिते घ. २ यतस्ताः सपरिग्रहाः ध.
For Private And Personal Use Only