________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः सदण्डप्राप्तियोग्योत्तमद्रव्यविषयम् । न पुनः पुष्पवस्त्रादिक्षुद्रमध्यमद्रव्यापहारविषयम् । 'साहसेषु य एवोक्तस्त्रिपु दण्डो मनीषिभिः । स एव दण्डः स्तेयेऽपि द्रव्येषु विष्वनुक्रमात् ॥' इति नारदवचनेन वधरूपस्योत्तमसाहसस्योत्तमद्रव्यविषये व्यवस्थापितत्वात् ॥ यत्पुनर्वृद्धमनुवचनम्-'अन्यायोपात्तवित्तत्वाद्धनमेषां मलात्मकम् । अतस्तान्धातयेगाजा नार्थदण्डेन दण्डयेत् ॥' इति तदपि महापराधविषयम् ॥ चौरविशेषेऽपवादमाह
सचिह्न ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥ २७० ॥ ब्राह्मणं पुनश्चौरं महत्यप्यपराधे न घातयेदपि तु ललाटेऽङ्कयित्वा स्वदेशानिकासयेत् । अङ्कनं च श्वपदाकारं कार्यम् । तथाच मनुः (९।२३७)-गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये च श्वपदं कार्य ब्रह्महण्यशिराः पुमान् ॥' इति । एतच्च दण्डोत्तरकालं प्रायश्चित्तमचिकीर्षतो द्रष्टव्यम् ॥ यथाह मनुः (९।२४०)-'प्रायश्चित्तं तु कुर्वाणाः सर्वे वर्णा यथोदितम् । नाकया राज्ञा ललाटे तु दाप्यास्तूत्तमसाहसम् ॥' इति ॥ २७० ॥ चौरादर्शने अपहृतद्रव्यप्राप्त्युपायमाह
घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते ।
विवीतभर्तस्तु पथि चौरोद्धर्तुरवीतके ॥ २७१॥ यदि ग्राममध्ये मनुष्यादिप्राणिवधो धनापहरणं वा जायते तदा ग्रामपतेरेव चौरोपेक्षादोषस्तत्परिहारार्थं स एव चौरं गृहीत्वा राज्ञेऽर्पयेत् । तदशक्तौ हृतं धनं धनिने दद्याद्यदि चौरस्य पदं स्वनामान्निर्गतं न दर्शयति । दर्शिते पुनस्तत्पदं यत्र प्रविशति तद्विषयाधिपतिरेव चौरं धनं चार्पयेत् । तथाच नारदः-'गोचरे यस्य लुप्येत तेन चौरः प्रयत्नतः । प्राह्यो दाप्योऽथवा शेषं पदं यदि न निर्गतम् ॥ निर्गते पुनरेतस्मान्न चेदन्यत्र पातितम् । सामन्तान्मार्गपालांच दिक्पालांश्चैव दापयेत् ॥' इति ॥ विवीते त्वपहारे विवीतस्वामिन एव दोषः । यदा त्वध्वन्येव तद्धृतं भवत्यवीतके वा विवीतादन्यत्र क्षेत्रे तदा चौरोद्धर्तुर्मार्गपालस्य दिक्पालस्य वा दोषः ॥ २१ ॥
स्वसीनि दद्याद्रामस्तु पदं वा यत्र गच्छति ।
पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथवा पुनः ॥ २७२ ॥ किंच यदा पुनामावहिः सीमापर्यन्ते क्षेत्रे मोषादिकं भवति तदा तद्वा. मवासिन एव दधुः, यदि सीनो बहिश्चौरपदं न निर्गतम् । निर्गते पुनर्यत्र
१ तावर्तयेत् घ. २ विवीतः प्रचुरतृणकाष्ठो रक्ष्यमाणत्वेन परिगृहीतो भूप्रदेश इति पूर्व १६० पद्ये विवृतमेव. ३ चौरपदं ख. ४ मुष्येत ख, मुच्येत ग. ५ वापराधः घ.
For Private And Personal Use Only