SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra स्तेयप्रकरणम् २३] www. kobatirth.org मिताक्षरासहिता । परद्रव्यगृहाणां च प्रच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः || २६८ ॥ Acharya Shri Kailassagarsuri Gyanmandir 1 किंच । न केवलं पूर्वोक्ता ग्राह्याः किंत्वन्येऽपि वक्ष्यमाणैलिङ्गैः शङ्कया ग्राह्याः । जातिनिह्नवेन नाहं शुद्ध इत्येवंरूपेण, नामनिह्नवेन नाहं लेपित्थ इत्येवरूपेण, आदिग्रहणात्स्वदेशग्रामकुलाद्यपलापेन च लक्षिता ग्राह्याः । द्यूतपण्याङ्गनामद्यपानादिव्यसनेष्वतिप्रसक्तास्तथा कुतस्त्योऽसि त्वमिति चौरग्राहिभिः दृष्टो यदि शुकमुखो भिन्नस्वरो वा भवति तर्ह्यसावपि ग्राह्यः । बहुवचनात्स्विन्नललाटादीनां ग्रहणम् । तथा ये निष्कारणं कियदस्य धनं किं वास्य गृहमिति पृच्छन्ति ये च वेषान्तरधारणेनात्मानं गृहयित्वा चरन्ति ये चायाभावेऽपि बहुव्ययकारिणः ये वा विनष्टद्रव्याणां जीर्णवस्त्रभिन्नभाजनादीनामविज्ञातस्वामिकानां विक्रायकास्ते सर्वे चौरसंभावनया ग्राह्याः । एवं नानाविधचौर्यलिङ्गापुरुषान्गृहीत्वा एते चौराः किंवा साधव इति सम्यक्परीक्षेत न पुनर्लिङ्गदर्शनमात्रेण चौर्यनिर्णयं कुर्यात् । अचौरस्यापि लोप्त्रादिचौर्य लिङ्गसंबन्धसंभवात् । यथाह नारदः - 'अन्यहस्तात्परिभ्रष्टमकामादुत्थितं भुवि । चौरेण वा पैरिक्षिप्तं लोप्त्रं यत्नात्परीक्षयेत् ॥' तथा 'असत्याः सत्यसंकाशाः सत्याश्चासत्यसंनिभाः । दृश्यन्ते विविधा भावास्तस्मादुक्तं परीक्षणम् ॥' इति ॥ २६७ ॥ २६८ ॥ एवं चौर्यशङ्कया गृहीतेनात्मा संशोधनीय इत्याह चौरे दण्डमाह गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा गतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ २६९ ॥ २७७ यदि चौर्यशङ्कया गृहीतस्तन्निस्तरणार्थमात्मानं न शोधयति तर्हि वक्ष्यमा - णधनदापनवधादिदण्डभाग्भवेत् । अतो मानुषेण तदभावे दिव्येन वा आत्मा शोधनीयः ॥ ननु नाहं चौर इति मिथ्योत्तरे कथं प्रमाणं संभवति । तस्याभावरूपत्वात् । उच्यते । दिव्यस्य तावद्भावाभावगोचरत्वं 'रुच्याऽवान्यतरः कुर्यादित्यत्र प्रतिपादितम् । मानुषं पुनर्यद्यपि साक्षाच्छुद्धमिथ्योत्तरे न संभवति तथापि कारणेन संसृष्टभावरूपमिथ्याकारणसाधनमुखेनाभावमपि गोचरयत्येव । यथा नाशापहारकाले अहं देशान्तरस्थ इत्यभियुक्तैर्भाविते चौर्याभावस्याप्यर्थासिद्धेः सिद्धिर्भवत्येव ॥ २६९ ॥ चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । यस्तु प्रागुक्तपरीक्षया तन्निरपेक्षं वा निश्चितचौर्यस्तं स्वामिने अपहृतं धनं स्वरूपेण मूल्यकल्पनया वा दापयित्वा विविधैर्वधैर्घातैर्घातयेत् । एतञ्चोत्तमसाह १ गूढवासिनः घ. २ डित्थ इत्येवं घ. ३ गृहमित्येवंविधं पृच्छन्ति घ. ४ प्रतिक्षिप्तं च For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy