________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
मुख्यस्यांशस्य षोडशगोरूपेण तृतीयांशेन तृतीयांशभाजः । ये तु पादिनः ग्रावस्तुदुन्नेतृपोतृसुब्रह्मण्यास्ते मुख्यभागस्य यश्चतुर्थांशो द्वादशगोरूपस्तद्वाजः ॥ ननु कथमयमंशनियमो घटते, न तावदन समयो नापि द्रव्यसमवायो नापि वचनं यद्वशादीदृग्भागनियमः स्यादतः 'समं स्यादश्रुतत्वादिति न्यायेन सर्वेषां समांशभाक्त्वं कर्मानुरूपेण चांशभाक्त्वमिति युक्तम् ॥ अत्रोच्यते । ज्योतिष्टोमप्र. कृतिके द्वादशाहेऽधिनस्तृतीयिनः पादिनः इति सिद्धवदनुवादो न घटते, यदि तत्प्रकृतिभूते ज्योतिष्टोमे अर्धतृतीयचतुर्थांशभाक्त्वं मैत्रावरुणादीनां न स्यात् , अतो वैदिकर्द्धिप्रभृतिसमाख्याबलात्प्रागुक्तोंऽशनियमोऽवकल्प्यत इति निरवद्यम् ॥
इति संभूयसमुत्थानप्रकरणम् ।
अथ स्तेयप्रकरणम् २३ इदानी स्तेयं प्रस्तूयते । तल्लक्षणं च मनुनाभिहितम् (१३३२)'स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं कृत्वोपट्ठवते च यत्' इति । अन्वयवत् द्रव्यरक्षिराजाध्यक्षादिसमक्षम् । प्रसभं बलावष्टम्भेन यत्परधनहरणादिकं क्रियते तत्साहसम् । स्तेयं तु तद्विलक्षणं निरन्वयं द्रव्यस्वाम्याद्यसमक्षं वञ्चयित्वा यत्परधनहरणं तदुच्यते । यच्च सान्वयमपि कृत्वा न मयेदं कृतमिति भयान्निद्भुते तदपि स्तेयम् ॥ नारदेनाप्युक्तम्-'उपायैर्विविधैरेषां छलयित्वापकर्षणम् । सुप्तमत्तप्रमत्तेभ्यः स्तेयमाहुर्मनीषिणः ॥' इति ॥
तत्र तस्करग्रहणपूर्वकत्वाद्दण्डस्य ग्रहणस्य ज्ञानपूर्वकत्वात् ज्ञानोपायं तावदाह
ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।
पूर्वकर्मापराधी च तथा चाशुधवासकः ॥ २६६ ॥ यश्चौरोऽयमिति जनैर्विख्याप्यते असौ ग्राहकै राजपुरुषैः स्थानपालप्रभृतिमिर्ग्रहीतव्यः । लोप्त्रेणापहृतभाजनादिना वा चौर्यचिह्नेन नाशदिवसादारभ्य चौर्यपदानुसारेण वा प्रायः। यश्च पूर्वकर्मापराधी प्राकू प्रख्यातचौर्यः। अशु. द्धोऽप्रज्ञातो वासः स्थानं यस्यासावशुद्धवासकः सोऽपि प्रायः २६६ ॥
अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखखराः ॥ २६७ ॥
१ नियमो घ. २ पढूयतेच यत् घ. ३ ग्रहणं घ.
For Private And Personal Use Only