________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यप्रकरणम् १९] मिताक्षरासहिता।
२६१
गृह्णीयादित्येवं पञ्च प्रकारा विधयस्तेनैवोक्ताः-'विधिः पञ्चविधस्तूक्त एतयोरुभयोरपि । पारुष्ये सति संरम्भादुत्पन्ने कुद्वयोर्द्वयोः ॥ स मन्यते यः क्षमते दण्डभाग्योऽति वर्तते । पूर्वमाक्षारयेद्यस्तु नियतं स्यात्स दोषभाक् ॥ पश्चाद्यः सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः । द्वयोरापन्नयोस्तुल्यमनुबध्नाति यः पुनः ॥ स तयोर्दण्डमामोति पूर्वो वा यदि वेतरः । पारुष्यदोषावृतयोयुगपत्संप्रवृ. त्तयोः ॥ विशेषश्वेन लक्ष्येत विनयः स्यात्समस्तयोः । श्वपाकषण्डचण्डालव्यङ्गेषु वधवृत्तिषु ॥ हस्तिपत्रात्यदासेषु गुर्वाचार्य नृपेषु च । मर्यादातिक्रमे सद्यो घात एवानुशासनम् ॥ यमेव ह्यतिवर्तेरन्नेते सन्तं जनं नृषु । स एव विनयं कुर्याननं विनयभाङ्नृपः ॥ मला ह्येते मनुष्याणां धनमेषां मलात्मकम् । अतस्तान्धातयेदाजा नार्थदण्डेन दण्डयेत् ॥' इति ॥
एवंभूतदण्डपारुष्यनिर्णयपूर्वकत्वाद्दण्डप्रणयनस्य तत्स्वरूपसंदेहे निर्णयहेतुमाह
असाक्षिकहते चिरैयुक्तिभिश्चागमेन च ।
द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् ॥ २१२ ॥ यदा कश्चिद्वहस्यहमनेन हत इति राजे निवेदयति तदा चिद्वैवर्णादिस्वरूपगतैर्लिङ्गैर्युक्त्या कारणप्रयोजनपालोचनात्मिकया आगमेन जनप्रवादेन चशब्दा. हिव्येन वा कूटचिह्नकृतसंभावनाभयात्परीक्षा कार्या ॥ २१२ ॥ एवं निश्चिते साधनविशेषेण दण्डविशेषमाह
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः। अमेध्यपाणिनिष्ठयूतस्पर्शने द्विगुणस्ततः ॥ २१३ ॥ समेष्वेव परस्त्रीषु द्विगुणस्तूत्तमेषु च ।
हीनेष्वर्धदमो मोहमदादिभिरदण्डनम् ॥ २१४ ॥ भस्मना पकेन रेणुना वा यः परं स्पर्शयत्यसौ दशपर्ण दण्डं दाप्यः । अमेध्यमिति अश्रुश्लेष्मनखकेशकर्णविदूषिकाभुक्तोच्छिष्टादिकं च गृह्यते । पाणि: पादस्य पश्चिमो भागः । निष्ठ्यूतं मुखनिःसारितं जलम् । तैः स्पर्शने ततः पूर्वादशपणाद्विगुणो विंशतिपणो दण्डो वेदितव्यः ॥ पुरीषादिस्पर्शने पुनः कात्यायनेन विशेष उक्तः–'छर्दिमूत्रपुरीषायेरापाद्यः स चतुगुणः। षड्गुणः काय. मध्ये स्यान्मूर्ध्नि त्वष्टगुणः स्मृतः ॥' इति । आद्यग्रहणाद्वसाशुक्रासृङ्मज्जानो गृ. ह्यन्ते । एवंभूतः पूर्वोक्तो दण्डः सवर्णविषये द्रष्टव्यः । परभार्यासु चाविशेषेण । तथोत्तमेषु स्वापेक्षयाऽधिकश्रुतवृत्तेषु पूर्वोक्ताद्दशपणाविंशतिपणाच्च दण्डाद्विगुणो दण्डो वेदितव्यः। हीनेषु स्वापेक्षया न्यूनवृत्तश्रुतादिषु पूर्वोक्तस्यार्धदमः १ कुर्यान्न तद्विनयभाक् ख. २ चिहैर्ऋणादि ख. ३ द्विगुणः स्मृतः ख. ४ न्यूनश्रुतादिषु ख.
Ramtev
For Private And Personal Use Only