________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाक्पारुष्यप्रकरणम् १८] मिताक्षरासहिता ।
२५९ द्धीनं पञ्चसप्ततिमेव दण्डमहति । मूर्धावसिक्तोऽपि तावाश्य तमेव दण्डमहति । मूर्धावसिक्ताम्बष्ठयोः परस्पराक्षेपे ब्राह्मणक्षत्रिययोः परस्पराक्रोशनिमित्तकौ यथाक्रमेण दण्डौ वेदितव्यौ । एवमन्यत्राप्यूहनीयम् ॥ २०६॥
एवं संवर्णविषये दण्डमभिधाय वर्णानामेव प्रातिलोमानुलोमाक्षेपे दण्डमाह
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः। वर्णानामानुलोम्येन तस्मादर्धाधहानितः ॥ २०७॥ अपवादा अधिक्षेपाः । प्रातिलोम्येनापवादाः प्रातिलोम्यापवादास्तेषु ब्राह्मणाक्रोशकारिणोः क्षत्रियवैश्ययोर्यथाक्रमेण पूर्ववाक्याट्विगुणपदोपात्तपञ्चाशत्पणापेक्षया द्विगुणाः शतपणाः, त्रिगुणाः सार्धशतपणा दण्डा वेदितव्याः । शूद्रस्य ब्राह्मणाकोशे तानं जिह्वाच्छेदनं वा भवति । यथाह मनुः (१२६७)'शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमहति । वैश्योऽध्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ इति । विशूद्वयोरपि क्षत्रियादनन्तरैकान्तरयोस्तुल्यन्यायतया श. तमध्यर्धशतं च यथाक्रमेण क्षत्रियाक्रोशे वेदितव्यम् । शूद्रस्य च वैश्याक्रोशे शतम् । आनुलोम्येन तु वर्णानां क्षत्रियविदशूद्राणां ब्राह्मणेनाक्रोशे कृते तस्माड्राह्मणाक्रोशनिमित्ताच्छतपरिमिताक्षत्रियदण्डात्प्रतिवर्णमर्धस्यार्धस्य हानि कृत्वावशिष्टं पञ्चाशत्पञ्चविंशतिसार्धद्वादशपणात्मकं यथाक्रमं ब्राह्मणो दण्डनीयः । तदुक्तं मनुना (८1१६८)-'पञ्चाशद्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैईये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ॥” इति ॥ क्षत्रियेण वैश्ये शूद्रे वाक्रुष्टे यथाक्रमं पञ्चाशत्पञ्चविंशतिको दमौ । वैश्यस्य च शूद्राक्रोशे पञ्चाशदित्यूहनी. यम् । -'ब्राह्मणराजन्यवत्क्षत्रियवैश्ययोः' इति गौतमस्मरणात् ।-विदशूद्रयोरेवमेव स्वजातिप्रति तत्वतः' इति (८।२७७) मनुस्मरणाच ॥ २०७॥ पुनर्निष्ठुराक्षेपमधिकृत्याह
बाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।
शत्यस्तदर्धिकः पादनासाकर्णकरादिषु ॥२०८ ॥ बाह्वादीनां प्रत्येकं विनाशे वाचिके वाचा प्रतिपादिते तव बाहू छिनमीत्ये. वरूपे शत्यः शतपरिमितो दण्डो वेदितव्यः । पादनासाकर्णकरादिषु आदिग्रहणास्फिगादिषु वाचिके विनाशे तदर्धिकः तस्य शतस्यार्धं तदर्धं तद्यस्यास्त्यसौ तदर्धिकः पञ्चाशत्पणिको दण्डो वेदितव्यः ॥ २०८ ॥
अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश ।
तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु ॥ २०९ ॥ किंच । यः पुनवरादिना क्षीणशक्तिस्त्वद्वाह्याद्यङ्गभङ्गं करोमीत्येवं शपत्यसो १ सर्ववर्ण ग. २ पञ्चविंशत्यर्धद्वादश घ. ३ वैश्यस्य चार्धपञ्चाशत् घ.
या० २५
For Private And Personal Use Only