________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परस्परसंप्रतिपत्त्या कितवपरिकल्पितः पणो ग्लह इत्युच्यते । तत्र ग्लहे तदाश्रया शतिका शतपरिमिता तदधिकपरिमाणा वा वृद्धिर्यस्यासौ शतिकवृद्धितस्माद्भूर्तकितवात्पञ्चकं शतमात्मवृत्त्यर्थं सभिको गृह्णीयात् । पञ्चपणा आयो यस्मिन् शते तत्पञ्चकं शतम् । तदस्मिन्वृद्ध्यायलाभ-' इत्यादिना कन् । जित. ग्लहस्य विंशतितम भागं गृह्णीयादित्यर्थः । सभा कितवनिवासार्था यस्यास्त्यसौ सभिकः । कल्पिताक्षादिनिखिलक्रीडोपकरणस्तदुपचितद्रव्योपजीवी सभापतिरुच्यते। इतरसात्पुनरपि पूर्णशतिकवृद्धेः कितवाद्दशकं शतं जितद्रव्यस्य दशर्म भागं गृह्णीयादिति यावत् ॥ १९९ ॥ एवं क्लृप्तवृत्तिना सभिकेन किं कर्तव्यमित्याह
स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् ।
जितमुद्राहयजेत्रे दद्यात्सत्यं वचः क्षमी ॥ २०० ॥ य एवं क्लुप्तवृत्ति ताधिकारी स राज्ञा धूर्तकितवेभ्यो रक्षितस्तस्मै राज्ञे यथा संप्रतिपन्नमंशं दद्यात् । तथा जितं यद्रव्यं तदुद्दाहयेत् बन्धकग्रहणेनासेधादिना च पराजितसकाशादुद्धरेत् । उद्धृत्य च तद्धनं जेने जयिने समिको दद्यात् । तथा क्षमी भूत्वा सत्यं वचो विश्वासार्थं द्यूतकारिणां दद्यात् । तदुक्तं नारदेन -समिकः कारयेत् द्यूतं देयं दद्याच्च तत्कृतम्' इति ॥ २०० ॥ यदा पुनः सभिको दापयितुं न शक्नोति तदा राजा दापयेदित्याह
प्राप्ते नृपतिना भागे प्रसिद्ध धूर्तमण्डले।
जितं ससभिके स्थाने दापयेदन्यथा न तु ॥२०१॥ प्रसिद्ध अप्रच्छन्ने राजाध्यक्षसमन्विते ससभिके समिकसहिते कितवसमाजे सभिकेन च राजभागे दत्ते राजा धूर्तकितवमविप्रतिपन्नं जितं पणं दापयेत् । अन्यथा प्रच्छन्ने सभिकरहिते अदत्तराजभागे छूते जितपणं जेने न दापयेत् ॥२०१॥ जयपराजयविप्रतिपत्तौ निर्णयोपायमाह
द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि। धूतव्यवहाराणां द्रष्टारः सभ्यास्त एव कितवा एव राज्ञा नियोक्तव्याः ! न तत्र श्रुताध्ययनसंपन्ना इत्यादिनियमोऽस्ति । साक्षिणश्च द्यूते द्यूतकारा एवं कार्याः । न तत्र स्त्रीबालवृद्धकितवेत्यादिनिषेधोऽस्ति ॥ क्वचित् द्यूतं निषेधुं दण्डमाह__ रांज्ञा सचिह्न निर्वास्याः कूटाक्षोपधिदेविनः ॥२०२ ॥
कूटैरक्षादिभिरुपधिना च मतिवञ्चनहेतुना मणिमन्त्रौषधादिना ये दीव्यन्ति तान् श्वपदादिनाङ्कयित्वा राजा स्वराष्ट्रान्निर्वासयेत् । नारदेन तु निर्वासने वि. शेष उक्तः–'कूटाक्षदेविनः पापान् राजा राष्ट्राद्विवासयेत् । कण्ठेऽक्षमाला१ जितं द्रव्यमुद्राहयेत् ख. २ युते पणं जेत्रे ख.
For Private And Personal Use Only