________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चूतसमाह्वयप्रकरणम् १७] मिताक्षरासहिता ।
२५५
किंच । प्रक्रान्ते अध्यवसिते प्रस्थाने स्वाङ्गीकृतं कर्म यस्त्यजति असौ भृतेः सप्तमं भागं दाप्यः । नन्वत्रैव विषये प्रस्थानविघ्नकृदित्यादिना द्विगुणभृतिदानमुक्तं, इदानी सप्तमो भाग इति विरोधः । उच्यते । भृत्यान्तरोपादानावसरसं. भवे स्वाङ्गीकृतं कर्म यस्त्यजति तस्य सप्तमो विभागः । यत्तु प्रस्थानलग्नसमय एव त्यजति तस्य द्विगुणभृतिदानमित्यविरोधः। यः पुनः पथि प्रक्रान्ते गमने वर्तमाने सति कर्म त्यजति स भृतेश्चतुर्थ भागं दाप्यः । अर्धपथे पुनः सर्वा भृति दाप्यः । यस्तु त्याजकः कर्मात्यजन्तं त्याजयति स्वामी पूर्वोक्तप्रदेशेष्वसा. वपि पूर्वोक्तसप्तमभागादिकं भृत्याय दापनीयः । एतच्चाव्याधितादिविषयम् । (मनुः ८।२१५)-'भृत्योऽनातॊ न कुर्याद्यो दत्किर्म यथोचितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं तस्य वेतनम् ॥' इति मनुवचनात् । यदा पुनर्व्याधाव. पगतेऽन्तरितदिवसान्परिगणय्य पूरयति तदा लभत एव वेतनम् ( ।२१६) -'आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितमादितः । स दीर्घस्यापि कालस्य स्वं लभेतैव वेतनम् ॥' इति मनुस्मरणात् ॥ यस्त्वपगतव्याधिः स्वस्थ एव वाऽलस्यादिना स्वारब्धं काल्पोनं न करोति परेण वा न समापयति तस्मै वेतनं न देयमिति । यथाह मनुः (८।२१७)-'यथोक्तमातः स्वस्थो वा यस्तकर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥' इति ॥ १९ ॥
इति वेतनादानप्रकरणम् ।
अथ द्यूतसमाहृयप्रकरणम् १७ अधुना द्यूतसमाहृयाख्यं विवादपदमधिक्रियते । तत्स्वरूपं च नारदेनामि. हितम्-'अक्षवध्रशलाकाद्यैर्देवनं जिह्मकारितम् । पणक्रीडावयोभिश्च पदं द्यूत. समाह्वयम् ॥' इति । अक्षाः पाशकाः । वध्रश्चर्मपट्टिका । शलाका दन्तादिमय्यो दीर्घचतुरस्राः। आद्यग्रहणाच्च तुरङ्गादिक्रीडासाधनं करितुरङ्गरथादिकं गृह्यते । तैरप्राणिभिर्यदेवनं क्रीडा पणपूर्विका क्रियते । तथा वयोभिः पक्षभिः कुक्कुटपारावतादिभिः चशब्दान्मल्लमेषमहिषादिभिश्च प्राणिभिर्या पणपूर्विका क्रीडा क्रियते तदुभयं यथाक्रमेण चूतसमाह्वयाख्यं विवादपदम् । द्यूतं च समाह्वयश्च द्यूतसमाह्वयम् । तदुक्तं मनुना (९।२२३)-'अप्राणिमियक्रियते तल्लोके द्यूतमुच्यते । प्राणिभिः क्रियमाणस्तु स विज्ञेयः समाह्वयः ॥' इति ॥ तत्र यूतसमाधिकारिणो वृत्तिमाह
ग्लहे शतिकवृद्धस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्भूर्तकितवादितराद्दशकं शतम् ॥ १९९ ॥
१ वाध्याद्यपगमे ग. २ व्यवहारपदमघि घ. ३ अक्षवन्ध ख.
For Private And Personal Use Only