________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
संविब्यतिक्रमप्रकरणम् १५ ] मिताक्षरासहिता । च्छन्नाहर्तुं बान्धवानामनुज्ञया । आचार्यस्य वसेदन्ते कृत्वा कालं सुनिश्चितम् ॥ भाचार्यः शिक्षयेदेनं स्वगृहे दत्तभोजनम् । न चान्यत्कारयेत्कर्म पुनवचैनमाचरेत् ॥ शिक्षयन्तमसंदुष्टं य आचार्य परित्यजेत् । बलाद्वासयितव्यः स्याद्वधबन्धौ च सोऽहति ॥ शिक्षितोऽपि कृतं कालमन्तेवासी समाप्नुयात् । तत्र कर्म च यत्कुर्यादाचार्यस्यैव तत्फलम् ॥ गृहीतशिल्पः समये कृत्वाचार्य प्रदक्षिणम् । शिक्षितश्चानुमान्यैनमन्तेवासी निवर्तते ॥' इति ॥ वधशब्दोऽत्र ताडनार्थः दोषस्याल्पत्वात् ॥ १८४ ॥
इत्यभ्युपेत्याशुश्रूषाख्यं विवादप्रकरणम् ।
HTRIANDER
अथ संविधतिक्रमप्रकरणम् १५ संप्रति संविधतिक्रमः कथ्यते । तस्य च लक्षणं नारदेन व्यतिरेकमुखेन दर्शितम्-'पाखण्डिनैगमादीनां स्थितिः समय उच्यते। समयस्थानपाकर्म तद्विवादपदं स्मृतम् ॥' इति पारिभाषिकधर्मेण व्यवस्थानं समयस्तस्यानपाकमांव्यतिक्रमः परिपालनं तब्यतिक्रम्यमाणं विवादपदं भवतीत्यर्थः ॥ तदुपक्रमार्थ किंचिदाह
राजा कृत्वा पुरे स्थानं ब्राह्मणान्यस्य तत्र तु ।
विद्यं वृत्तिमद्यात्स्वधर्मः पाल्यतामिति ॥ १८५ ॥ राजा स्वपुरे दुर्गादौ स्थानं धवलगृहादिकं कृत्वा तत्र ब्राह्मणाच्यस्य स्थापयित्वा तद्राणिजातं त्रैविधं वेदत्रयसंपन्नं वृत्तिमद्भूहिरण्यादिसंपन्नं च कृत्वा स्वधर्मो वर्णाश्रमनिमित्तः श्रुतिस्मृतिविहितो भवद्भिरनुष्ठीयतामिति तान्ब्राह्मणान्बूयात् ॥ १८५॥ एवं नियुक्तैस्तैर्यत्कर्म कर्तव्यं तदाह
निजधर्माविरोधेन यस्तु सामायिको भवेत् ।
सोऽपि यत्नेन संरक्ष्यो धर्मो राजकृतश्च यः ॥१८६ ॥ श्रौतस्मार्तधर्मानुपमर्दैन समयानिष्पन्नो यो धर्मो गोप्रचारोदकरक्षणदेवगृहपालनादिरूपः सोऽपि यत्नेन पालनीयः । तथा राज्ञा च निजधर्माविरोधेनैव यः सामयिको धर्मो यावत्पथिकं भोजनं देयमस्मदरातिमण्डलं तुरङ्गादयो न प्रस्थापनीया इत्येवंरूपः कृतः सोऽपि रक्षणीयः ॥ १८६ ॥ एवं समयधर्मः परिपालनीय इत्युक्त्वा तदतिक्रमादौ दण्डमाह
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः।
सर्वस्वहरणं कृत्वा तं राष्ट्राद्विप्रवासयेत् ॥ १८७॥ १ पाखण्डिनो वेदमार्गविरोधिनो वाणिज्यादिकराः । नैगमास्तदविरोधिनः । आदिपदेन विद्यानां ग्रहणम्. २ व्यवहारपदं घ. ३ तद्राह्मणवातं ख. ४ मण्डले घ.
For Private And Personal Use Only