________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः 'अनाकालभृतो दास्थान्मुच्यते गोयुगं ददत् । संभक्षितं यहुर्भिक्षे न तच्छुद्ध्येत कर्मणा ॥ भक्तस्योत्क्षेपणात्सद्यो भक्तदासः प्रमुच्यते । आहितोऽपि धनं दत्त्वा स्वामी यद्येनमुद्धरेत् ॥ ऋणं तु सोदयं दत्त्वा ऋणी दास्यात्प्रमुच्यते ॥' इति ।। तथा तवाहमित्युपगतयुद्धप्राप्तपणजिततकवडवाहतानां च प्रातिस्विकं मोच. नकारणं च तेनैवोक्तम् । यथा-'तवाहमित्युपगतो युद्धप्राप्तः पणे जितः। प्रेतिशीर्षप्रदानेन मुच्येरंस्तुल्यकर्मणा ॥ कृतकालव्यपगमात्कृतकोऽपि विमुच्यते । निग्रहाद्वडवायास्तु मुच्यते वडवाहृतः ॥' इति । दासेन सह संभोगनिरोधादित्यर्थः ॥ तदेवं गृहजातक्रीतलब्धदायप्राप्तात्मविक्रयिणां स्वामिप्राणप्रैदानतत्प्रसादरूपसाधारणकारणव्यतिरेकेण मोक्षो नास्ति । विशेषकारणानभिधानात् । दासमोक्षश्चानेन क्रमेण कर्तव्यः-'स्वं दासमिच्छेद्यः कर्तुमदासं प्रीतमानसः। स्कन्धादादाय तस्यासौ भिन्द्यात्कुम्भं सहाम्भसा ॥ साक्षताभिः सपुष्पाभिमूर्धन्यद्भिरवाकिरेत् । अदास इत्यथोक्त्वा निः प्राङ्मुखं तमवासृजेत् ॥' इति तेनैवोक्तम् ॥ १४२ ॥ प्रवज्यावसितस्य तु मोक्षो नास्तीत्याह
प्रव्रज्यावसितो राज्ञो दास आमरणान्तिकम् । प्रव्रज्या संन्यासस्ततोऽवसितः प्रच्युतः । अनभ्युपगतप्रायश्चित्तश्चेद्राज्ञ एव दासो भवति मरणमेव तद्दासत्वस्यान्तोऽन्यस्मिन्काले न मोक्षोऽस्ति ॥ वर्णापेक्षया दास्यव्यवस्थामाह
वर्णानामानुलोम्येन दास्यं तु प्रतिलोमतः ॥ १८३ ॥ ब्राह्मणादीनां वर्णानामानुलोम्योन दास्यम् । ब्राह्मणस्य क्षत्रियादयः । क्षत्रि. यस्य वैश्यशूद्रौ। वैश्यस्य शूद्र इत्येवमानुलोम्येन दासभावो भवति न प्राति. लोम्येन । स्वधर्मत्यागिनः पुनः परिव्राजकस्य प्रातिलोम्येनापि दासत्वमिष्यत एव । यथाह नारदः-वर्णानां प्रातिलोम्येन दासत्वं न विधीयते । स्वधर्मत्यागिनोऽन्यत्र दारवद्दासता मता ॥' इति ॥ १८३ ॥ भन्तेवासिधर्मानाह
कृतशिल्पोऽपि निवत्सेत्कृतकालं गुरोर्गृहे ।
अन्तेवासी गुरुप्राप्तभोजनस्तत्फलप्रदः॥१८४ ॥ अन्तेवासी गुरोर्गृहे कृतकालं वर्षचतुष्टयमायुर्वेदादिशिल्पशिक्षार्थ त्वद्हे वसामीति यावदङ्गीकृतं तावत्कालं वसेत् । यद्यपि वर्षचतुष्टयादगेव लब्धापेक्षितशिल्पविद्यः। कथं निवसेत् । गुरुप्राप्तभोजनः गुरोः सकाशात्प्राप्तं भोजनं येन स तथोक्तः । तत्फलप्रदः तस्य शिल्पस्य फलमाचार्याय प्रददातीति तत्फलप्रदः। एवंभूतो वसेत् । नारदेन विशेषोऽप्यत्र दर्शितः-स्वशिल्पमि
१ कृतवडवा घ. २ नारदेनैव. ३ प्रतिशीर्षः प्रतिनिधिः. ४ प्रदानात्तत्प्रसाद घ. ५ स्यान्तो नान्तरा प्रतिमोक्षोस्ति घ.
For Private And Personal Use Only