________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रीतानुशयप्र० १३] मिताक्षरासहिता ।
लादि । स्त्री दासी । दोह्यं महिष्यादि । पुमान् दासः । एषां बीजादीनां यथाक्रमेण दशाहादिकः परीक्षाकालो विज्ञेयः । परीक्ष्यमाणे च बीजादौ यद्यसम्यक्वबुद्ध्यानुशयो भवति तदा दशाहाद्यभ्यन्तर एव क्रयनिवृत्ति पुनरूर्वमित्युपदेशप्रयोजनम् ॥ यत्तु मनुवचनम् (८२२२)-'क्रीत्वा विक्रीय वा किंचिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्र्व्यं दद्यान्चैवाददीत च ॥' इति, तदुक्तलोहादिव्यतिरिक्तोपभोगाविनश्वरगृहक्षेत्रयानशयनासनादिविषयम् । सर्वं चैतदपरीक्षितक्रीतविषयम् । यत्पुनः परीक्ष्य न पुनः प्रत्यर्पणीयमिति समयं कृत्वा क्रीतं तद्विक्रेत्रे न प्रत्यर्पणीयम् । तदुक्तम्-'क्रेता पण्यं परीक्षेत प्राक् स्वयं गुणदोषतः । परीक्ष्याभिमतं क्रीतं विक्रेतुर्न भवेत्पुनः ॥' इति ॥ १७७ ॥ दोह्यादिपरीक्षाप्रसन्नेन स्वर्णादेरपि परीक्षामाह
अग्नौ सुवर्णमक्षीणं रजते द्विपलं शते । __ अष्टौ त्रपुणि सीसे च ताने पञ्च दशायसि ॥ १७८ ॥
वह्नौ प्रताप्यमानं सुवर्णं न क्षीयते । अतः कटकादिनिर्माणार्थ यावत्स्वर्णकारहस्ते प्रक्षिप्तं तावत्तुलितं तैः प्रत्यर्पणीयम् । इतरथा क्षयं दाप्या दण्ड्याश्च । रजते तु शतपले प्रताप्यमाने पलद्वयं क्षीयते। अष्टौ पुणि सीसे च । शते इत्यनुवर्तते । त्रपुणि सीसे च शतपले प्रताप्यमानेऽष्टौ पलानि क्षीयन्ते । ताने पञ्चदशायसि ताने शतपले पञ्चपलानि । अयसि दशपलानि क्षीयन्ते । अत्रापि शत इत्येव । कांस्यस्य तु अपुताम्रयोनित्वात्तदनुसारेण क्षयः कल्पनीयः । वतोऽधिकक्षयकारिणः शिल्पिनो दण्ड्याः ॥ १७ ॥ कचित्कम्बलादौ वृद्धिमाह
शते दशपला वृद्धिरौर्णे कार्याससौत्रिके।
मध्ये पश्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता ॥ १७९ ॥ स्थूलेनौर्णसूत्रेण यत्कम्बलादिकं क्रियते तस्मिन् शतपले दशपला वृद्धिर्वेदितव्या । एवं कार्पाससूत्रनिर्मिते पटादौ वेदितव्यम् । मध्ये अनतिसूक्ष्मसूत्रनिमिते पटादौ पञ्चपला वृद्धिः। सुसूक्ष्मसूत्ररचिते शते त्रिपला वृद्धिर्वेदितव्या । एतच्चाप्रक्षालितवासोविषयम् ॥ १७९ ॥ द्रव्यान्तरे विशेषमाह
कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः।
न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च ॥ १८० ॥ कार्मिकं कर्मणा चित्रेण निर्मितम् । यत्र निष्पन्ने पटे चक्रस्वस्तिकादिकं चित्रं सूत्रैः क्रियते तत्कार्मिकमित्युच्यते । यत्र प्रावारादौ रोमाणि बध्यन्ते स रोमबद्धः
marriaumatEAUSNESकालापर
---
-me
.
VEN sammtarantee ANAME
:
१ माहिष्यादि ख. २ पभोगविनश्वर ख. ३ परीक्षितं घ. ४ त्तदंशानुसारेण घ.५ इतो. ऽधिक ख. ६ वल्कलेपु. ७ चित्रं सूत्रैः ख. ८ प्रान्तादौ ग. ९ रोमबन्धः घ.
या०२४
anihari m ionlin
k
* Agarkon Narenmu
For Private And Personal Use Only