________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
परिहासेनोपहासेन दत्तम् । एकः स्वं द्रव्यमन्यस्मै ददात्यन्योऽपि तस्मै ददातीति दानव्यत्यासः । छलयोगतः शतदानमभिसंधाय सहस्रमिति परिभाष्य ददाति । बालेनोप्राप्तपोडशवर्षेण । मूढेन लोकवादानभिज्ञेन । अस्वतन्त्रेण पुत्रदासादिना । आर्तेन रोगाभिभूतेन । मत्तेन मदनीयमत्तेन । उन्मत्तेन वातिकाधुन्मादग्रस्तेन अपवर्जितं दत्तम् , यथायं मंदीयमिदं कर्म करिष्यतीति प्रतिलाभेच्छया दत्तम् , अचतुर्वेदाय चतुर्वेदोऽहमित्युक्तवते दत्तम्, यज्ञं करिष्या. मीति धनं लब्ध्वा द्यूतादौ विनियुञ्जानाय दत्तमित्येवं पोडशप्रकारमपि दत्त. मदत्तमित्युच्यते । प्रत्याहरणीयत्वात् । आदित्तस्यादत्तत्वं धर्मकार्यव्यतिरिक्तविषयम् । 'स्वस्थेनार्तेन वा दत्तं श्रावितं धर्मकारणात् । अदत्त्वा तु मृते दाप्यस्तत्सुतो नात्र संशयः ॥' कात्यायनस्मरणात् ॥ तथेदमपरं । संक्षिप्तार्थवचनं सर्वविवादसाधारणम् ॥ (मनुः ८।१६५)-'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यस्य वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥' इति ॥ योग उपाधिः । येनागामिनोपाधिविशेषेणाधिविक्रयदानप्रतिग्रहाः कृतास्तदुपाधिविगॅमे तान् ऋयादीन्विनिवर्तयेदित्यस्यार्थः । यः पुनः षोडशप्रकारमपि अदत्तं गृह्णाति यश्चादेयं प्रयच्छति तयोर्दण्डो नारदेनोक्तः–'गृह्णात्यदत्तं यो लोभाघश्चादेयं प्रयच्छति । अदेयदायको दण्ड्यस्तथा दत्तप्रतीच्छकः ॥' इति ॥१७६॥
इति दत्ताप्रदानिकं नाम प्रकरणम् ।
अथ क्रीतानुशयप्रकरणम् १३ अथ क्रीतानुशयः कथ्यते । तत्स्वरूपं नारदेनोक्तम्-'क्रीत्वा मूल्येन यः पण्यं क्रेता न बहु मन्यते । क्रीतानुशय इत्येतद्विवादपदमुच्यते ॥' इति ॥ तत्र च यस्मिन्नहनि पण्यं क्रीतं तस्मिन्नेवाह्नि तदविकृतं प्रत्यर्पणीयमिति तेनैवोक्तम् -'क्रीत्वा मूल्येन यत्पण्यं दुःक्रीतं मन्यते कयी। विक्रेतुः प्रतिदेयं तत्तर्सिन्नेवाह्वयविक्षतम् ॥' इति । द्वितीयादिदिने तु प्रत्यर्पणे विशेषस्तेनैवोक्तः-द्वितीयेह्नि ददरक्रेता मूल्यात्रिंशांशमाहरेत् । द्विगुणं तु तृतीयेऽह्नि परतः केतुरेव तत् ॥' इति ॥ परतोऽनुशयो न कर्तव्य इत्यर्थः । एतच्च बीजातिरिक्तोपभोगादिविनश्वरवस्तुविषयम्बीजादिक्रये पुनरन्य एव प्रत्यर्पणविधिरित्याह
दशैकपञ्चसप्ताहमासव्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्रीदोह्यपुंसां परीक्षणम् ॥ १७७ ॥ बीजं ब्रीह्यादिबीजम् । अयो लोहंम् । वाह्यो बलीवर्दादिः । रत्नं मुक्तामवा.
१ एकोऽपि स्वं द्रव्य ख. २ अप्राप्तव्यवहारेण ग. ३ लोकवेदा घ. ४ मदीयं कर्म ख. ५ धिगमे क्रयादीन् घ. ६ तस्मिन्नेवाह्नि वीक्षितमिति पाठः ७ मावहेत् ख. ८ लोहादि ख.
For Private And Personal Use Only