________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अस्वामिविक्रयप्र० ११] मिताक्षरासहिता।
२४३
आगमेन रिक्थक्रयादिना उपभोगेन च मदीयमिदं द्रव्यं तचैवं नष्टमपहृत वेत्यपि भाव्यं साधनीयं तत्स्वामिना । अतोऽन्यथा तेन स्वामिना अविभाविते पञ्चबन्धो नष्टद्रव्यस्य पञ्चमांशो दमो नाष्टिकेन राज्ञे देयः । अत्र चायं क्रमः । पूर्वस्वामी नष्टमात्मीयं साधयेत् । ततः क्रेता चौर्यपरिहारार्थ मूल्यलाभाय च विक्रेतारमानयेत् । अथानेतुं न शक्नोति तदात्मदोषपरिहाराय कयं शोधयित्वा द्रव्यं नाष्टिकस्य समर्पयेदिति ॥ १७१ ॥ तस्करस्य प्रच्छादकं प्रत्याह
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् ।
अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् ॥ १७२ ॥ हृतं प्रनष्टं वा चौरादिहस्तस्थं द्रव्यं अनेन मदीयं द्रव्यमपहृतमिति नृपस्यानिवेचैव दर्पादिना यो गृह्णाति असौ षडुत्तरानवतिं पणान्दण्डनीयः । तस्करप्रच्छादकत्वेन दुष्टत्वात् ॥ १७२ ॥ राजपुरुषानीतं प्रत्याह
शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् ।
अक्सिंवत्सरात्स्वामी हरेत परतो नृपः ॥ १७३ ॥ यदा तु शुल्काधिकारिभिः स्थानरक्षिभिर्वा नष्टमपहृतं द्रव्यं राजपा प्रत्यानीतं तदा संवत्सरादाक् प्राप्तश्चेत् नाष्टिकस्तद्रव्यमवाप्नुयात् । अर्वं पुनः संवत्सरागाजा गृह्णीयात् । स्वपुरुषानीतं च द्रव्यं जनसमूहेद्धोष्य यावरसंवत्सरं राज्ञा रक्षणीयम् । यथाह गौतमः-'प्रनष्टस्वामिकमधिगम्य राजे प्रब्रूयुर्विख्यातं संवत्सरं राज्ञा रक्ष्यम्' इति । यत्पुनर्मनुना विध्यन्तरमुक्तम् (८३०)-'प्रनष्टस्वामिकं द्रव्यं राजा ज्यब्दं निधापयेत् । अर्वांक व्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' इति तच्छुतवृत्तसंपन्नब्राह्मणविषयम् । रक्षणनिमित्तपनागादिग्रहणं च तेनैवोक्तम् ( मनुः ८।३३ )-'आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥' इति ॥ तृतीयद्वितीयप्रथमसंवत्सरेषु यथाक्रमं षष्ठादयो भागा वेदितव्याः। प्रपश्चितं चैतत्पुरस्तात् ॥ १७३ ॥ मनूक्तषड्भागादिग्रहणस्य द्रव्यविशेषेऽपवादमाहपणानेकशफे दद्याचतुरः पञ्च मानुषे ।
महिपोष्ट्रगवां द्वौ द्वौ पादं पादमजाविक ॥ १७४ ॥ एकशफे अश्वादौ प्रनष्टाधिगते तत्स्वामी राजे रक्षणनिमित्तं चतुरः पणान्दचात् । मानुषे मनुष्यजातीये द्रव्ये पञ्च पणान् । महिषोष्ट्रगवां रक्षणनिमित्तं
१ वेति भाव्यं घ. २ साधयित्वा ग. ३ माहिषोष्ट ग.
For Private And Personal Use Only