________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः तस्यैव ग्रामस्य सकला भूः समर्पणीया । यथाह मनुः (८१२६५)-'सीमायामविषयायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः॥' इति ॥ १५३ ॥ असत्यामप्यतद्भावाशङ्कायामस्याः स्मृतेायमूलता दर्शयितुमतिदेशमाह
आरामायतनग्रामनिपानोद्यानवेश्मसु ।
एष एव विधिज्ञेयो वर्षाम्बुप्रवहादिषु ॥ १५४ ॥ आरामः पुष्पफलोपचयहेतुर्भूभागः। आयतनं निवेशनं पलालकूटाद्यर्थं विभक्तो भूप्रदेशः । ग्रामः प्रसिद्धः । ग्रामग्रहणं च नगराधुपलक्षणार्थम् । निपानं पानीयस्थानं वापीकूपप्रभृतिकम् । उद्यानं क्रीडावनम् । वेश्म गृहम् । एतेष्वारामादिष्वयमेव सामन्तसाक्ष्यादिलक्षणो विधिर्ज्ञातव्यः । तथा प्रवर्षणोद्भूतजलप्रवाहेषु अनयोहयोर्मध्येन जलौघः प्रवहति अनयोर्वेत्येवंप्रकारे विवादे आदिग्रहणात्प्रासादादिष्वपि प्राचीन एव विधिर्वेदितव्यः। तथाच कात्यायन:-क्षेत्रकूपतडागानां केदारारामयोरपि । गृहप्रासादावसथनृपदेवगृहेषु च॥ इति ॥ १५४ ॥ सीमानिर्णयमुक्त्वा तत्प्रसङ्गेन मर्यादाप्रभेदनादौ दण्डमाहमर्यादायाः प्रभेदे च सीमातिक्रमणे तथा ।
क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः ॥१५५ ॥ अनेकक्षेत्रव्यवच्छेदिका साधारणा भूर्मर्यादा तस्याः प्रकर्षेण भेदने सीमातिक्रमणे सीमामतिलय कर्षणे क्षेत्रस्य च भयादिप्रदर्शनेन हरणे यथाक्रमेण अधमोत्तममध्यमसाहसा दण्डा वेदितव्याः । क्षेत्रग्रहणं चात्र गृहारामाधुपलक्षणार्थम् । यदा पुनः स्वीयभ्रान्त्या क्षेत्रादिकमपहरति तदा द्विशतो दमो वेदितव्यः । यथाह मनुः (८१६४ )-'गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाविशतो दमः ॥' इति । अपहियमाणक्षेत्रादिभूयस्त्वपर्यालोचनया कदाचिदुत्तमोऽपि दण्डः प्रयोक्तव्यः । अतएवाह-वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्गच्छेद इत्युक्तो दण्ड उत्तमसाहसः॥' इति ॥ १५५ ॥
यः पुनः परक्षेत्रे सेतुकूपादिकं प्रार्थनयार्थदानेन वा लब्धानुज्ञो निर्मातुमिच्छति तनिषेधतः क्षेत्रस्वामिन एव दण्ड इत्याह
न निषेध्योऽल्पयाधस्तु सेतुः कल्याणकारकः ।
परभूमि हरन्कूपः स्वल्पक्षेत्रो बहूदकः ॥ १५६॥ परकीयां भूमिमपहरन्नाशयन्नपि सेतुर्जलप्रवाहबन्धः क्षेत्रस्वामिना न प्रतिषेध्यः स चेदीषत्पीडाकरो बहूपकारकश्च भवति । कूपश्चाल्पक्षेत्रव्यापित्वेना.
ritainamainanimuanianimarsinnar
a
१ पलालादिकूटाद्यर्थ घ. २ साधारणी ग. ३ सीमामनतिलङ्घय ख.
ASHURNENaauruNTwiw
For Private And Personal Use Only