________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खामिपालविवादप्र० १०] मिताक्षरासहिता ।
२३७ रूपबाधो बहूदकत्वेन कल्याणकारकश्वेतो बहूदको नैव निवारणीयः। कूपनहणं च वापीपुष्करिण्याधुपलक्षणार्थम् । यदा पुनरसौ सर्व क्षेत्रवर्तितया बहुबाधो नद्यादिसमीपक्षेत्रवर्तितया वाल्पोपकारकस्तदासौ निषेध्य इत्यर्थादुक्तं भवति ॥ सेतोश्च द्वैविध्यमुक्तं नारदेन 'सेतुश्च द्विविधो ज्ञेयः खेयो बन्ध्यस्तथैव च । तोयप्रवर्तनात्खेयो बन्ध्यः स्यात्तन्निवर्तनात् ॥' इति ॥ यदा वन्यनिर्मितं सेतुं भेदनादिना नष्टं स्वयं संस्करोति तदा पूर्वस्वामिनं तद्वंश्य नृपं वा पृष्ट्वैव संस्कुर्यात् । यथाह नारद:-'पूर्वप्रवृत्तमुत्सन्नमपृष्ट्वा स्वामिनं तु यः । सेतुं प्रवर्तयेत्कश्चिन स तत्फलभाग्भवेत् ॥ मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे । राजानमामन्य ततः कुर्यात्सेतुप्रवर्तनम् ॥' इति १५६ क्षेत्रस्वामिनं प्रत्युपदिष्टम् । इदानी सेतोः प्रवर्तयितारं प्रत्याह
स्वामिने योनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् ।
उत्पन्ने खामिनो भोगस्तदभावे महीपतेः ॥ १५७ ॥ क्षेत्रस्वामिनमनभ्युपगम्य तदभावे राजानं वा यः परक्षेने सेतुं प्रवर्तयत्यसौ फलभाङ् न भवत्यपितु तदुत्पन्ने फले क्षेत्रस्वामिनो भोगस्तदभावे राज्ञः । तस्मात्प्रार्थनया अर्थदानेन वा क्षेत्रस्वामिनं तदभावे राजानं वानुज्ञाप्यैव पर. क्षेत्रे सेतुः प्रवर्तनीय इति तात्पर्यार्थः ॥ १५७ ॥
क्षेत्रस्वामिना सेतुर्न प्रतिषेध्य इत्युक्तम् । इदानीं तस्यैव प्रसक्तानुप्रसत्त्या कचिद्विध्यन्तरमाह
फालाहतमपि क्षेत्रं न कुर्याद्यो न कारयेत् ।
स प्रदाप्यः कृष्टफलं क्षेत्रमन्येन कारयेत् ॥ १५८ ॥ यः पुनः क्षेत्रस्वामिपाधै अहमिदं क्षेत्रं कृषामीत्यङ्गीकृत्य पश्चादुत्सृजति न चान्येन कर्षयति तच्च क्षेत्रं यद्यपि फालाहतं ईपद्धलेन विदारितं न सम्यग्बीजावापाई तथापि तस्याकृष्टस्य फलं यावत्तत्रोत्पत्त्यह सामन्तादिकल्पितं तावदसौ कर्षको दापनीयः । तच्च क्षेत्रं पूर्वकर्षकादाच्छिद्यान्येन कारयेत् ॥ १५८ ॥
इति सीमाविवादप्रकरणम् ।
अथ स्वामिपालविवादप्रकरणम् १० व्यवहारपदानां परस्परहेतुहेतुमद्भावाभावात् 'तेषामाद्यमृणादानम्' इत्यादिपाठक्रमो न विवक्षित इति व्युत्क्रमेण स्वामिपालविवादोऽभिधीयते
माषानष्टौ तु महिपी सस्थघातस्य कारिणी। - दण्डनीया तदर्थं तु गौस्तदर्धमजाविकम् ।। १५९ ॥ १ बहूपकारको नैव घ. २ समग्रक्षेत्र घ. ३ भ्युपगमय्य घ. ४ हेतुमद्भावात घ.
For Private And Personal Use Only