________________
Shri Mahavir Jain Aradhana Kendra
२२८
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
बादिपतीनां विशेषमाह
अपुत्रा योषितथैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलस्तथैव च ॥ १४२ ॥
―――
[ व्यवहाराध्यायः
एषां क्लीवादीनामपुत्राः पत्यः साधुवृत्तयः सदाचाराचेद्भर्तव्या भरणीयाः । व्यभिचारिण्यस्तु निर्वास्याः । प्रतिकूलास्तथैव च निर्वास्या भवन्ति । भरणीयाश्वाव्यभिचारिण्यश्चेत् न पुनः प्रातिकूल्यमात्रेण भरणमपि न कर्तव्यम् ॥ १४२ ॥
1
विभजेरन्सुताः पित्रोरित्यत्र स्त्रीपुंधनविभागं संक्षेपेणाभिधाय पुरुषधनविभागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधः स्यंस्तत्स्वरूपं तावदाह
पितृमातृपतिभ्रातृदत्तमध्यभ्युपागतम् ।
आधिवेदनिकाद्यं च स्त्रीधनं परिकीर्तितम् ॥ १४३ ॥
पित्रा मात्रा पत्या भ्रात्रा च यद्दत्तं यच्च विवाहकालेऽग्नावधिकृत्य मातुलादिभिर्दत्तं आधिवेदनिकं अधिवेदन निमित्तं ' अधिविन्नस्त्रियै दद्यात्' इति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रय संविभागपरिग्रहाधिगमप्राप्तं एतत्स्त्रीधनं मन्वादिभिरुक्तम् । स्त्रीधनशब्दश्च यौगिको न पारिभाषिकः । योगसंभवे परिभाषाया अयुक्तत्वात् । यत्पुनर्मनुनोक्तम् ( ९११९४ ) - 'अध्ययध्यावाहनिकं दत्तं च श्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनं स्मृतम् ॥' इति स्त्रीधनस्य
त्वं यूनसंख्याव्यवच्छेदार्थं नाधिकसंख्या व्यवच्छेदाय ॥ अध्यकयादिस्वरूपं च कात्यायनेनाभिहितम् – 'विवाहकाले यत्स्त्रीभ्यो दीयते ह्यग्निसंनिधौ । तदध्यग्निकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ यत्पुनर्लभते नारी नीयमाना पितुर्गृहात् । अध्यावहनिकं नाम स्त्रीधनं तदुदाहृतम् ॥ प्रीत्या दत्तं तु यत्किंचिच्छूश्वा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । कढया कन्यया वापि पत्युः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥' इति ॥ १४३ ॥
बन्धुदत्तं तथा शुल्कं मन्वाधेयकमेव च ।
1
किंच । बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तं शुल्कं यद्गृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनादनु पश्चादाहितं दत्तम् । उक्तंच का न्यायनेन – 'विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तु तद्रव्यं लब्धं पितृकुलात्तथा ॥' इति स्त्रीधनं परिकीर्तितमिति गतेन संबन्धः ॥
१ भर्तुः सकाशादिति पाठः २ वीरमित्रोदयस्त्वेवमव्याख्यत् - गृहोपस्कारणादीनां यन्मू. ल्यं कन्यार्पणोपाधित्वेन वरादिभ्यः कन्याभरणरूपेण गृह्यते तच्छुल्कमिति मदनरले व्याख्यातुम्। उभयत्रापि पित्रादीनां कन्याया इदमित्युद्देशो विवक्षितः । 'यदानेतं भर्तृगृहे शुल्कं - तत्परिकीर्तितम्' इति व्यासोक्तं वा भर्तृगृहगमनार्थमुत्कोचादि यद्दतं तच्छुल्कमित्यर्थ इति । अन्यथा तत्सत्वाभावेन स्त्रीधनत्वव्यपदेशानुपपत्तेः.
For Private And Personal Use Only