________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
याज्ञवल्क्यस्मृतिः
[ व्यवहाराध्यायः
संसृष्टिनः संसृष्टीत्यनुवर्तते । अतश्च सोदरस्य संसृष्टिनो मृतस्यांशं सोदरः संसृष्ट संसृष्टानुजातस्य सुतस्य दद्यात् । तदभावे अपहरेदिति पूर्ववत् संबन्धः । एवंच सोदरासोदरसंसर्गे सोदरसंसृष्टिनो धनं सोदर एवं संसृष्टी गृह्णाति न भिन्नोदरः संसृष्ट्यपीति पूर्वोक्तस्यापवादः ॥ १३८ ॥
इदानीं संसृष्टिन्यपुत्रे स्वर्याते संसृष्टिनो भिन्नोदरस्य सोदरस्य चासंसृष्टिनः सद्भावे कस्य धनग्रहणमिति विवक्षायां द्वयोर्विभज्य ग्रहणे कारणमाहअन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । असंसृष्टयपि वाऽऽदद्यात्संसृष्टो नान्यमातृजः ॥ १३९ ॥
अन्योदर्यः सापवो भ्राता संसृष्टी धनं हरेत् न पुनरन्योदर्यो धनं हरेदसंसृष्टी । अनेनान्वयव्यतिरेकाभ्यामन्योदर्यस्य संसृष्टित्वं धनग्रहणे कारणमुक्कं भवति । असंसृष्टीत्येतदुत्तरेणापि संबध्यते । अतश्वासंसृष्ट्यपि संसृष्टिनो धनमाददीत । कोऽसावित्यत आह- संसृष्ट इति । संसृष्टः एकोदर संसृष्टः । सोदर इति यावत् । अनेनासंसृष्टस्यापि सोदरस्य धनग्रहणे सोदरत्वं कारणमुक्तं, संसृष्ट इत्युत्तरेणापि संबध्यते । तत्र च संसृष्टः संसृष्टीत्यर्थः । नान्यमातृजः । अत्रैवशब्दाध्याहारेण व्याख्यानं कार्यम्, संसृष्ट्यप्यन्यमातृज एव संसृष्टिनो धनं नाददीतेति । एवं चासंसृष्ट्यपि वाऽऽदद्यादित्यपिशब्दश्रवणात् संसृष्टो नान्यमातृज एवेत्यवधारणनिषेधाच्चासंसृष्टसोदरस्य संसृष्टभिन्नोदरस्य च विभज्य ग्रहणं कर्तव्यमित्युक्तं भवति । द्वयोरपि धनग्रहणकारणस्यैकैकस्य सद्भावात् । एतदेव स्पष्टीकृतं मनुना ( ९/२१० ) - 'विभक्ताः सहजीवन्तो विभजेरन्पुनर्यदि' इति संसृष्टिविभागं प्रक्रस्य ( ९।२११।२१२ ) -- ' येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ सोदर्या विभजेयुस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ इति वदता । येषां भ्रातॄणां संसृष्टिनां मध्ये ज्येष्ठः कनिष्ठो वा मध्यमो वांशप्रदानतोऽशप्रदाने । सार्वविभक्तिकस्तसिः । विभागकाल इति यावत् । हीयेत स्वांशात् भ्रश्येत आश्रमान्तरपरिग्रहेण ब्रह्महत्यादिना वा म्रियेत वा तस्य भागो न लुप्यते । अतः पृथगुद्धरणीयो न संसृष्टिन एव गृह्णीयुरित्यर्थः । तस्योद्धृतस्य विनियोगमाह - सोदर्या विभजेयुस्तमिति । तमुद्धृतं भागं सोदर्याः सहोदरा असंसृष्टा अपि समेत्य देशान्तरगता अपि समागम्य सहिताः संभूय समं न न्यूनाधिकभावेन । ये च भ्रातरो भिन्नोदराः संसृष्टास्ते च सनाभयो भगिन्यश्च विभजेयुः । समं विभज्य गृह्णीयुरिति स्पष्टोऽर्थः ॥ १३९ ॥ पुत्रपत्त्रयादिसंसृष्टिनां यद्दायग्रहणमुक्तं तस्यापवादमाह -
क्लीवोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः ।
१ संसृष्टिनो धनं घ. २ दिति संबन्धः घ. ३ भिन्नोदरस्यासंसृष्टिनः सोदरस्य च ध. ४ मुक्तं । असंसृष्टी घ. ५ निषेधादसंसृष्ट ग. ६ संसृष्टिनो भिन्नोदरस्य च. घ. ७ संसृष्टाः सहजीवन्त इत्यपि पाठान्तरम्. . ८ सममन्यूनाधिक. घ. ९ समं विभजेयुः ख.
For Private And Personal Use Only
--
.