________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायविभागप्रकरणम् ८] मिताक्षरासहिता।
२१७ पूर्वस्याभाव उत्तर उत्तरो धनभागिति संबन्धः । सर्वेषु मूर्धावसिक्तादिषु अनुलोमजेपु प्रतिलोमजेषु वर्णेषु च ब्राह्मणादिषु अयं दायग्रहणविधियग्रहणक्रमो वेदितव्यः । तत्र प्रथमं पत्नी धनभाक् । पत्नी विवाहसंस्कृता 'पत्युनों यज्ञसंयोगे' इति स्मरणात् । एकवचनं च जात्यभिप्रायेण । ताश्च बह्वयश्चेत्सजातीया विजातीयाश्च तदा यथांशं विभज्य धनं गृह्णन्ति । वृद्धमनुरपि पत्याः समग्रधनसंबन्धं वक्ति-'अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता । पल्येव दद्यात्तत्पिण्डं कृत्स्नमंशं लभेत च ॥' इति । वृद्धविष्णुरपि-'अपुत्रधनं पत्यभिगामि तदभावे दुहितृगामि तदभावे पितृगामि तदभावे मातृगामि' इति । कात्यायनोऽपि-पत्नी पत्युर्धनहरी या स्यादव्यभिचारिणी । तदभावे तु दुहिता यद्यनूढा भवेत्तदा ॥' इति । तथा 'अपुत्रस्यार्यकुलजा पत्नी दुहितरोऽपि वा । तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥' इति । बृहस्पतिरपि–'कुल्येषु विद्यमानेषु पितृभ्रातृसनाभिषु । असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥' एतद्विरुद्धानीवं वाक्यानि लक्ष्यन्ते-'भ्रातृणामप्रजाः प्रेयात्कश्चिच्चेत्प्रव्रजेत वा । विभजेरन्धनं तस्य शेषास्ते स्त्रीधनं विना ॥ भरणं चास्य कुर्वीरन्स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भर्तुश्चेदाच्छिद्युरितरासु तु ॥' इति पत्रीसद्भावेऽपि भ्रातॄणां धनग्रहणं पत्नीनां च भरणमात्रं नारदेनोक्तम् । मनुना तु (९।१८५)--'पिता हरेदपुत्रस्य रिक्थं भ्रातर एव वा' इत्यपुत्रस्य धनं पितुओतुति दर्शितम् । तथा (मनुः ९१२१७)-'अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् । मातर्यपि च वृत्तायां पितुर्माता हरेद्धनम् ॥' इति मातुः पितामह्याश्च धनसंबन्धो दर्शितः । शङ्खनापि-'स्वर्यातस्य ह्यपुत्रस्य भ्रातृगामि द्रव्यं तदभावे पितरौ हरेयातां ज्येष्ठा वा पत्नी' इति भ्रातॄणां पित्रोयेष्ठायाश्च पत्याः क्रमेण धनसंबन्धो दर्शितः । कात्यायनेनापि-विभक्ते संस्थिते द्रव्यं पुत्राभावे पिता हरेत् । भ्राता वा जननी वाथ माता वा तत्पितुः क्रमात् ॥' इत्येवमादीनां विरुद्धार्थानां वाक्यानां योगीश्वरेण व्यवस्था दर्शिता'पती गृह्णीयात्' इत्येतद्वचनजातं विभक्तभ्रातृस्त्रीविषयम् । सा च यदि नियो. गार्थिनी भवति । कुत एतत् नियोगसव्यपेक्षायाः पन्या धनहरणं न स्वतन्त्रायां इनि । 'पिता हरेदपुत्रस्य' इत्यादिवचनात्तत्र व्यवस्थाकारणं वक्तव्यम् । नान्यव्यवस्थाकारणमस्ति इति गौतमवचनाच 'पिण्डगोत्रपिंसंबन्धा रिक्थं भजेरन् स्त्री वानपत्यस्य बीजं लिप्सेत' इति । अस्यार्थ:-पिण्डगोत्रर्षिसंबन्धा अनपत्यस्य रिक्थं भजेरन्स्त्री वा रिक्थं भजेत् यदि बीजं लिप्सेतेति । मनुरपि (९।१३६)-'धनं यो बिभृयाद्रातुर्मतस्य स्त्रियमेव वा । सोऽपत्यं भ्रातुरुत्पाद्य दद्यात्तस्यैव तद्धनम् ॥' इति । अनेनैतद्दर्शयति विभक्तधनेऽपि भातर्युपरतेऽपत्यद्वारेणैव पन्या धनसंबन्धो नान्यथेति । यथाऽविभक्तधनेऽपि (मनुः ९।३२०)-'कनीयाज्येष्ठभार्यायां पुत्रमुत्पादयेद्यदि । समस्तत्र विभागः
१ दिष्वनुलोमजेपु सूतादिषु प्रतिलोमजेषु ब्राह्मणादिषु अयं ग. २ भाक् विवाह ग.घ. ३ गृह्णन्ति यथा ख. ४ धनग्रहणं घ. ५ स्याथ कुलजा ग. घ. ६ विरुद्धानिच वाक्यानीह ग.
For Private And Personal Use Only