________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
याज्ञवल्क्यस्मृतिः।
[व्यवहाराध्यायः
इदानीमुक्तोपसंहारव्याजेन तत्रैव नियममाह
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । समानजातीयेष्वेव पुत्रेषु अयं पूर्वाभावे परः पर इत्युक्तो विधिः न मिनजातीयेषु । तन्त्र च कानीनगूढोत्पन्नसहोढजपौनर्भवाणां सवर्णत्वं जनकद्वारेण न वरूपेण । तेषां वर्णजातिलक्षणाभावस्योक्तत्वात् । तथानुलोमजानां मूर्धावसिक्तादीनामौरसेप्वन्तर्भावात्तेषामप्यभावे क्षेत्रजादीनां दायहरत्वं बोद्धव्यम् । शूदापुत्रस्त्वौरसोऽपि कृत्स्नं भागमन्याभावेऽपि न लभते । यथाह मनुः (९।१५४)-'यद्यपि स्यात्तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् । नाधिकं दशमाहद्याच्छूदापुत्राय धर्मतः ॥' इति । यदि सत्पुत्रो विद्यमानद्विजातिपुत्रो यद्यपुत्रोऽविद्यमानद्विजातिपुत्रो वा स्यात्तस्मिन्मृते क्षेत्रजादिर्वान्यो वा सपिण्डः शूद्रापुत्राय तद्धनाद्दशमांशादधिकं न दद्यादित्यस्मादेव क्षत्रियावैश्यापुत्रयोः सवर्णापुत्राभावे सकलधनग्रहणं गम्यते ॥ अधुना शूद्रधनविभौगे विशेषमाह
जातोऽपि दास्यां शूद्रेण कामतोंऽशहरो भवेत् ॥ १३३ ॥ मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् ।
अभ्रातृको हरेत्सर्वं दुहितॄणां सुताहते ॥ १३४ ॥ शूद्रेण दास्थामुत्पन्नः पुत्रः कामतः पितुरिच्छया भागं लभते । पितुरुवं तु यदि परिणीतापुत्राः सन्ति तदा ते भातरस्तं दासीपुत्रं अर्धभागिनं कुर्युः । स्वभागादधैं दधुरित्यर्थः । अथ परिणीतापुत्रा न सन्ति तदा कृत्यं धनं दासीपुत्रो गृह्णीयात् यदि परिणीतादुहितरस्तत्पुत्रा वा न सन्ति । सत्सद्भावे त्वर्धभागिक एव दासीपुत्रः । अत्र च शूदग्रहणाद्विजातिना दास्यामुत्पन्नः पितुरिच्छयाप्यंशं न लभते नाप्यर्धे, दूरत एव कृत्स्नम् । किंत्वनुकूलश्चेजीवनमानं लभते ॥ १३३ ॥ १३४ ॥
मुख्यगौणसुता दायं गृह्णन्तीति निरूपितम् । तेषामभावे सर्वेषां दायादक्रम उच्यते
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । तत्सुता गोत्रजा बैन्धुशिष्यसब्रह्मचारिणः ॥ १३५॥ एपामभावे पूर्वस्य धनभागुत्तरोत्तरः।
वर्यातस्य ह्यपुत्रस्य सर्ववर्णेष्वयं विधिः ॥ १३६ ॥ पूर्वोक्ता द्वादशपुत्रा यस्य न सन्ति असावपुत्रः तस्यापुत्रस्य स्वर्यातस्य परलोकं गतस्य धनभाक् धनग्राही एषां पत्न्यादीनामनुक्रान्तानां मध्ये पूर्वस्य
१ स्वरूपद्वारेण. ग. २ प्यसत्पुत्रोऽपि वा भवेदिति पाठः. ३ विभागेपि ग. ४ धनं गृह्णीयात् ग. घ. ५ कृत्स्नं धनं ग. ६ बन्धुः शिष्यः सब्रह्म ख.
For Private And Personal Use Only