________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२१४
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा' इति वसिष्ठस्मरणात् । तथाऽनेकपुत्र सद्भावेऽपि . ज्येष्ठो न देयः । (मनुः ९/१०६ ) – ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः' इति तस्यैव पुत्रकार्यकरणे मुख्यत्वात् । पुत्रप्रतिग्रहप्रकारच पुत्रं प्रतिमहीष्यन्बन्धूनाहूय राजनि चावेद्य निवेशनमध्ये व्याहृतिभिर्हुत्वा अदूरबान्धवं बन्धुसंनिकृष्ट एव प्रतिगृह्णीयात्' इति वसिष्ठेनोक्तः । अदूरबान्धवमित्यत्यन्तदेशभाषाविप्रकृष्टस्य प्रेतिषेधः । एवं क्रीतस्वयं दत्तकृत्रिमेष्वपि योजनीयम् । समानन्यायत्वात् ॥ १३० ॥
क्रीतच ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । दत्तात्मा तु स्वयंदत्तो गर्ने विन्नः सहोढजः ॥ १३१ ॥
क्रीतस्तु पुत्रस्ताभ्यां मातापितृभ्यां मात्रा पित्रा वा विक्रीतः पूर्ववत् तथैकं पुत्रं ज्येष्ठं च वर्जयित्वा आपदि सवर्ण इत्येव । यत्तु मनुनोक्तम् (९।१७४ ) -' क्रीणीयाद्यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् । स क्रीतकः सुतस्तस्य सदृशोसदृशोऽपि वा ॥' इति, तद्गुणैः सदृशोऽसदृशो वेति व्याख्येयं न जात्या | 'स जातीयेष्वयं प्रोक्तस्तनयेषु' इत्युपसंहारात् । कृत्रिमः स्यात्स्वयंकृतः । कृत्रिमस्तु पुत्रः स्वयं पुत्रार्थिना धनक्षेत्रप्रदर्शनादिप्रलोभेनैव पुत्रीकृतो मातापितृ विहीनः तत्सद्भावे तत्परतन्त्रत्वात् । दत्तात्मा तु पुत्रो यो मातापितृविहीनस्ताभ्यां त्यक्तो वा तवाहं पुत्रो भवामीति स्वयं दैत्तत्वमुपगतः । सहोदजस्तु गर्भे स्थितो गर्भिण्यां परिणीतायां यः परिणीतः स वोढुः पुत्रः ॥ १३१ ॥
उत्सृष्ट गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः ।
अपविद्धो मातापितृभ्यामुत्सृष्टो यो गृह्यते स ग्रहीतुः पुत्रः सर्वत्र सवर्ण इत्येव ॥
एवं मुख्या मुख्यपुत्राननुक्रम्यैतेषां दायग्रहणे क्रममाह
पिण्डदोंऽशहरचैषां पूर्वाभावे परः परः ।। १३२ ।।
एतेषां पूर्वोक्तानां पुत्राणां द्वादशानां पूर्वस्य पूर्वस्याभावे उत्तर उत्तरः raised धनहरो वेदितव्यः । औरसपौत्रिकेयसमवाये औरसस्यैव धनग्रहणे प्राप्ते मनुरपवादमाह ( ९।१३४ ) - 'पुत्रिकायां कृतायां तु यदि पुत्रो - sनु जायते । समस्तत्र विभागः स्याज्येष्ठता नास्ति हि स्त्रियाः ॥' इति । तथा अन्येषामपि पूर्वस्मिन्पूर्वस्मिन्सत्यप्युत्तरेषां पुत्राणां चतुर्थांशभागित्वमुक्तं वसिष्ठेन । तस्मिंश्चेत्प्रतिगृहीते औरस उत्पद्येत चतुर्थभागभागी स्याद्दत्तक इति । दत्तक ग्रहणं क्रीतकृत्रिमादीनां प्रदर्शनार्थम् । पुत्रीकरणाविशेषात् । तथाच कात्यायनः - ' उत्पन्ने त्वौर से पुत्रे चतुर्थांशहराः सुताः । सवर्णा असवर्णास्तु १ निषेधः घ. २ गर्भे भिन्नः ख. घ. ३ प्रलोभनैः घ. ४ स्वयं दत्त उपनतः ग. घ. ५ चतुर्थांश. ग. घ. ६ तृतीयांशहरा इति तु कल्पतरौ पाठः
For Private And Personal Use Only
·