________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
याज्ञवल्क्यस्मृतिः।
व्यवहाराध्यायः
तस्मापितुरूवं कन्याप्यंशभागिनी पूर्व चेद्यत्किंचित्पिता ददाति तदेव लभते विशेषवचनाभावादिति सर्वमनवद्यम् ॥ १२४ ॥
एवं विभागं चेपिता कुर्या'दित्यादिना प्रबन्धेन समानजातीयानां भ्रातॄणां परस्परं पित्रा सह विभागक्लप्तिरुक्ता । अधुना भिन्नजातीयानां विभागमाह
चतुस्त्रियेकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः।
क्षत्रजास्त्रियेकभागा विड्जास्तु येकभागिनः॥ १२५ ॥ 'तिस्रो वर्णानुपूर्येण' इति ब्राह्मणस्य चतस्रः क्षत्रियस्य तिस्रो वैश्यस्य द्वे शूद्रस्यैकेति भार्या दर्शिताः। तत्र ब्राह्मणात्मजा ब्राह्मणोत्पन्ना वर्णशः-वर्णशब्देन ब्राह्मणादिवर्णाः स्त्रिय उच्यते । 'संख्यैकवचनाञ्च वीप्सायाम्' इत्यधिकरण कारकादेकवचनाद्वीप्सायां शस् । अतश्च वर्णे वर्णे ब्राह्मणोत्पन्नाः यथाक्रमं चतुस्बियेकभागाः स्युर्भवेयुः । एतदुक्तं भवति। ब्राह्मणेन ब्राह्मण्यामुत्पन्ना एकैकशश्चतुरश्चतुरो भागाँल्लभन्ते । तेनैव क्षत्रियायामुत्पन्नाः प्रत्येकं त्रीस्त्रीन् वैश्यायां द्वौ द्वौ शूद्रायामेकमेकमिति । क्षत्रजाः क्षत्रियेणोत्पन्नाः वर्णशः इत्यनुवर्तते यथाक्रम त्रिव्येकभागाः । क्षत्रियेण क्षत्रियायामुत्पन्नाः प्रत्येकं ब्रीस्त्रीन्, वैश्यायां द्वौ द्वौ, शूद्रायामेकमेकम् । विड्जाः वैश्येनोत्पन्नाः । अत्रापि वर्णश इत्यनुवर्तते यथाक्रम येकभागिनः। वैश्येन वैश्यायामुत्पन्नाः प्रत्येकं द्वौ द्वौ भागौ लभन्ते।शूद्रायामेकमेकम् । शूद्रस्यैकैव भार्येति भिन्नजातीयपुत्राभावात्तत्पुत्राणां पूर्वोक्त एव विभागः। यद्यपि चतुस्त्रियेकभागा इत्यविशेषेणोक्तं तथापि प्रतिग्रहप्राप्तभूव्यतिरिक्तविषयमिदं द्रष्टव्यम् । यतः स्मरन्ति-'न प्रतिग्रहभूर्दया क्षत्रियादिसुताय वै । यद्यप्येषा पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति । प्रतिग्रहणात्क्रयादिना लब्धा भूः क्षत्रियादिसुतानामपि भवत्येव । शूद्रापुत्रस्य विशेषप्रतिषेधाञ्च । 'शूयां द्विजातिभिर्जातो न भूमे गमर्हति' इति । यदि क्रयादिप्राप्ता भूः क्षत्रियादिसुतानां न भवेत्तदा शूद्रापुत्रस्य विशेषप्रतिषेधो नोपपद्यते । यत्पुनः (मनुः ९।१५५)-'ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ॥' इति, तदपि जीवता पित्रा यदि शूद्रापुत्राय किमपि प्रदत्तं स्यात्तद्विषयम् । यदा तु प्रसाददानं नास्ति तदैकांशभागित्यविरुद्धम् ॥ १२५ ॥ अथ सर्वविभागशेष किंचिदुच्यते
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते ।
तत्पुनस्ते समैरंशैविभजेरनिति स्थितिः ॥ १२६ ॥ परस्परापहृतं समुदायद्व्यं विभागकाले चाज्ञातं विभक्ते पितृधने यदृश्यते तत्समैरंशैविभजेरनित्येवं स्थितिः शास्त्रमर्यादा । अत्र समैरंगैरिति वदतोद्धार
१ वर्णास्त्रय उच्यन्ते ग. घ. २ त्पन्ना एकैकशश्चतुस्त्रि ग. ३ प्रत्तं ग. ४ वा ज्ञातं ख. च ज्ञातं ग.
For Private And Personal Use Only