________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HONEY
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता।
२११ विभागो निषिद्धः । विभजेरनिति वदता येन दृश्यते तेनैव न ग्राह्यमिति दर्शितम् । एवं च वचनस्यार्थवत्त्वान्न समुदायद्व्यापहारे दोपाभावपरत्वम् । ननु मनुना ज्येष्ठस्यैव समुदायद्व्यापहारे दोषो दर्शितो न कनीयसाम् (मनुः ९।२१३) यो ज्येष्ठो विनिकुर्वीत लोभाद्रातॄन्यवीयसः । सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः।' इति वचनात् । नैतत् । यतः संभावितस्वातच्यस्य पितृस्थानीयस्य ज्येष्ठस्यापि दोपं वदता ज्येष्ठपरतन्त्राणां कनीयसां पुत्रस्थानीयानां दण्डापूपिकनीत्या सुतरां दोषो दर्शित एव । तथा चाविशेषेणैव दोषः । श्रूयते । गौतमः-'यो वै भागिनं भागानुदते चयते चैनं स यदि वैनं न चयतेऽथ पुत्रमथ पौत्रं चयत' इति । यो भागिनं भागार्ह भागानुदते भागादपाकरोति भागं तस्मै न प्रयच्छति स भागानुन्न एनं चोत्तारं चयते नाशयति दोषिणं करोति । यदि तं न नाशयति तदा तस्य पुत्रं पौत्रं वा नाशयतीति ज्येष्ठविशेषमन्तरेणैव साधारणद्रव्यापहारिणो दोषः श्रुतः । अथ साधारणं द्रव्यमात्मनोऽपि स्वं भवतीति स्वबुद्ध्या गृह्यमाणं न दोषमावहतीति मृतम् । तदसत् । स्वबुद्ध्या गृहीतेऽप्यवर्जनीयतया परस्त्रमपि गृहीतमेवेति निषेधानुप्रवेशाद्दोपमावहत्येव । यथा मौद्रो चरौ विपन्ने सदृशतया माषेषु गृह्यमाणेषु 'अयज्ञिया वै माषाः' इति निषेधो न प्रविशति, मुद्गावयवबुद्ध्या गृह्यमाणत्वादिति पूर्वपक्षिणोक्त मुद्दावयवेपु गृह्यमाणेष्ववर्जनीयतया माषावयवा अपि गृह्यन्त एवेति निषेधः प्रविशत्येवेति राद्धान्तिनोक्तम् । तस्माद्वचनतो न्यायतश्च साधारणद्रव्यापहारे दोषोऽस्त्येवेति सिद्धम् ॥ १२६ ॥ नामुष्यायणस्य भागविशेषं दर्शयंस्तस्य स्वरूपमाह
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः।
उभयोरप्यसौ रिक्थी पिण्डदाता च धर्मतः ॥ १२७ ॥ अपुत्रां गुर्वनुज्ञात इत्यायुक्तविधिना अपुत्रेण देवरादिना परक्षेत्रे परभार्यायां गुरुनियोगेनोत्पादितः पुत्र उभयो/जिक्षेत्रिणोरसौ रिक्थी रिक्थहारी पिण्डदाता च धर्मत इति । अस्यार्थः । यदासौ नियुक्तो देवरादिः स्वयमप्यपुत्रोऽपुत्रस्य क्षेत्रे स्वपरपुत्रार्थ प्रवृत्तो यं जनयति स द्विपितृको ब्यामुष्यायणो द्वयोरपि रिक्थहारी पिण्डदाता च । यदा तु नियुक्तः पुत्रवान् केवलं क्षेत्रिणः पुत्रार्थ प्रयतते तदा तदुत्पन्नः क्षेत्रिण एव पुत्रो भवति न बीजिनः । सच न नियमेन बीजिनो रिक्थहारी पिण्डदो वेति । यथोक्तं मनुना (९।५३)-'क्रियाभ्युपगमाक्षेत्रं बीजार्थं यत्प्रदीयते । तस्येह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥' इति । क्रियाभ्युपगमादिति अत्रोत्पन्नमपत्यमावयोरुभयोरपि भवत्विति संविदङ्गीकरणाचक्षेत्रं क्षेत्रस्वामिना बीजीवपनार्थ बीजिने दीयते तत्र तस्मिन्क्षेत्रे उत्प
१ यो लोभाद्विनिकुर्वीतेति पाठः. २ नोत्तारं ख. ३ श्रूयते घ. ४ अपरस्य घ. ५ प्रवर्तते घ. ६ पिण्डदाता चेति ग. ७ करणेन यत्क्षेत्रं. ८ वीजवापनार्थ ग.
या०२१
For Private And Personal Use Only