________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२०८
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
कालमुत्पन्नस्यापि विभागः । तद्विभागः कुत इत्यत आह । दृश्याद्रातृभिगृहीताद्धनात् । कीदृशात् आयव्यय विशोधितात् । आयः प्रतिदिवस प्रतिमासं प्रत्यब्दं वा यदुत्पद्यते, व्ययः पितृकृतर्णापाकरणं, ताभ्यामायव्ययाभ्यां यच्छोधितं तत्तस्मादुद्धृत्य तद्भागो दातव्यः स्यात् । एतदुक्तं भवति । प्रातिस्विकेषु भागेषु तदुत्थमायं प्रवेश्य पितृकृतं चर्णमपनीयावशिष्टेभ्यः स्वेभ्यः स्वेभ्यो भागेभ्यः किंचित्किंचिदुद्धृत्य विभक्तजस्य भागः स्वभागसमः कर्तव्य इति । एतच्च वि भागसमयेऽप्रजस्य भ्रातुर्भार्यायामस्पष्टगर्भायां विभागादूर्ध्वमुत्पन्नस्यापि वेदितव्यम् । स्पष्टगर्भायां तु प्रसवं प्रतीक्ष्य विभागः कर्तव्यः । यथाह वसिष्ठः'अथ भ्रातृणां दायविभागो याश्चानपत्याः स्त्रियस्तासामापुत्रलाभात्' इति । गृहीतगर्भाणामाप्रसवात्प्रतीक्षणमिति योजनीयम् ॥ १२२ ॥
—
विभक्तजः पित्र्यं मातृकं च सर्व धनं गृह्णातीत्युक्तं तत्र यदि विभक्तः पिता माता वा विभक्ताय पुत्राय स्नेहवशादाभरणादिकं प्रयच्छति तदा विभक्तजेन दानप्रतिषेधो न कर्तव्यो नापि दत्तं प्रत्याहर्तव्यमित्याह
पितृभ्यां यस्य यद्दत्तं तत्तस्यैव धनं भवेत् ।
मातापितृभ्यां विभक्ताभ्यां पूर्वं विभक्तस्य पुत्रस्य यद्दत्तमलंकारादि तत्तस्यैर्वे न विभक्तजस्य स्वं भवति । न्यायसाम्याद्विभागात्प्रागपि यस्य यत्तं तत्तस्यैव । तथा असति विभक्तजे विभक्तयोः पित्रोरंशं तदूर्ध्वं विभजतां यस्य यद्दत्तं तत्तस्यैव नान्यस्येति वेदितव्यम् ॥
जीवद्विभागे स्वपुत्रसमांशित्वं पत्नीनामुक्तं 'यदि कुर्यात्समानंशान्' इत्यादिना । पितुरूर्ध्वं विभागेऽपि पैलीनां स्वपुत्रसमांशित्वं दर्शयितुमाह--.
पितुरूर्ध्वं विभजतां माताप्यंशं समं हरेत् ॥ १२३ ॥
पितुरूध्वं पितुः श्रीयणादूर्ध्वं विभजतां मातापि स्वपुत्रांशसममंशं हरेत् यदि स्त्रीधनं न दत्तम् । दत्ते त्वर्धाशहारिणीति वक्ष्यते ॥ १२३ ॥
पितरि प्रेते यद्यसंस्कृता भ्रातरः सन्ति तदा तत्संस्कारे कोऽधिक्रियत इत्यत आह
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः ।
पितुरूर्ध्वं विभजद्भिर्भ्रातृभिरसंस्कृता भ्रातरः समुदायद्रव्येण संस्कर्तव्याः असंस्कृतासु भगिनीषु विशेषमाह
भगिन्यश्च निजादंशाद्दत्वांशं तु तुरीयकम् ॥ १२४ ॥ अस्यार्थः । भगिन्यश्चासंस्कृताः संस्कर्तव्या भ्रातृभिः । किंकृत्वा । निजादं
१ कृतमृणं घ. २ भागेभ्यो यत्किंचिदुद्धृत्य घ. ३ समये भ्रातुर्भार्यायामप्रजाया म स्पष्टगर्भायां स्वभागाग, समये भ्रातृभार्यायामप्रजस्य स्पष्टगर्भायां विभागादूर्ध्वं घ. ४ तस्यैव पुत्रस्य ख. ५ मातुः स्वपुत्र ख. ६ प्रयाणा ख. घ. ७ वक्ष्यति ग. ८ संस्कार्याः ग.
For Private And Personal Use Only