________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०६
याज्ञवल्क्यस्मृतिः ।
[ व्यवहाराध्यायः
।
प्रचारो गृहारामादिषु प्रवेश निर्गममार्गः सोऽप्यविभाज्यः । यत्तशनसा - क्षेत्रस्याविभाज्यत्वमुक्तम् – 'अविभाज्यं सगोत्राणामासहस्त्रकुलादपि । याज्यं क्षेत्र च पत्रं च कृतान्नमुदकं स्त्रियः ॥' इति, तद्ब्राह्मणोत्पन्न क्षत्रियादिपुत्रविषयम् । 'न प्रतिग्रहभूदैया क्षत्रियादिसुताय वै । यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥' इति स्मरणात् । याज्यं याजनकर्मलब्धम् । पितृप्रसादलब्धस्याविभाज्यत्वं वक्ष्यते । नियमातिक्रमस्याविभाज्यत्वमनन्तरमेव निरासि । पितृद्रव्यविरोधेन यदर्जितं तद्विभजनीयमिति स्थितं तत्रार्जकस्य भागद्वयं, वसिष्ठवचनात् । येन चैषां स्वयमुपार्जितं स्यात्स व्यंशमेव लभेतेति ॥ ११८ ॥ ११९ ॥ अस्यापवादमाह -
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः ।
अविभक्तानां भ्रातॄणां सामान्यस्यार्थस्य कृषिवाणिज्यादिना संभूय समुत्थाने सम्यग्वर्धने केनचित्कृते सम एव विभागो नार्जयितुरंशद्वयम् ॥
पित्र्ये द्रव्ये पुत्राणां विभागो दर्शितः । इदानीं पैतामहे पौत्राणां विभागे विशेषमाह -
अनेक पितृकाणां तु पितृतो भागकल्पना ।। १२० ।।
यद्यपि पैतामहे द्रव्ये पौत्राणां जन्मना स्वत्वं पुत्रैरविशिष्टं तथापि तेषां पितृद्वारेणैव पैतामहैद्रव्यविभागकल्पना न स्वरूपापेक्षया । एतदुक्तं भवति । यदाऽविभक्ता भ्रातरः पुत्रानुत्पाद्य दिष्टं गतास्तदैकस्य द्वौ पुत्रान्यस्य त्रयोsपरस्य चत्वार इति पुत्राणां वैषम्ये तत्र द्वावेकं स्वपित्र्यमंशं लभेते, अन्ये त्रयोऽप्येकमंशं पित्र्यं चत्वारोऽप्येकमेवांशं पित्र्यं लभन्त इति । तथा केषुचित्पुत्रेषु धियमाषु केषुचित्पुत्रानुत्पाद्य विनष्टेष्वप्ययमेव न्यायो ध्रियमाणाः स्वानंशानेव लभन्ते, नष्टानामपि पुत्राः पित्र्याने वांशालभन्त इति वाचनिकी व्यवस्था ॥ १२०॥
,
अधुना विभक्ते पितर्यविद्यमान भ्रातृके वा पौत्रस्य पैतामहे द्रव्ये विभागो नास्ति । अध्रियमाणे पितरि 'पितृतो भागकल्पना' इत्युक्तत्वात् । भवतु वा स्वार्जितवत्पितुरिच्छ्यैवेत्याशङ्कित आह
भूर्या पितामहोपात्ता निबन्धो द्रव्यमेव वा ।
तत्र स्यात्सदृशं स्वाम्यं पितुः पुत्रस्य चैव हि ॥ १२१ ॥
भूः शालिक्षेत्रादिका । निबन्ध एकस्य पर्णभरकस्येयन्ति पर्णानि, तथा एकस्य क्रमुकफलभैरस्येयन्ति क्रमुकफलानीत्यायुक्तलक्षणः । द्रव्यं सुवर्णरजतादि यत्पितामहेन प्रतिग्रहविजयादिना लब्धं तत्र पितुः पुत्रस्य च स्वाम्यं लोकप्रसिद्धमिति कृत्वा विभागोऽस्ति । हि यस्मात्तत्सदृशं समानं तस्मान्न
१ साधारणार्थस्य गन्ध २ भागद्वयम् ध. ३ द्रव्ये विभाग ख ४ पित्रंशं घ. ५ ष्वयमेव खग. ६ प्रियमाणे तु पितरि ग. ७ भारकस्य ख. ८ स्वाम्यमर्थसिद्धमिति.
For Private And Personal Use Only