________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TOPINIONITAMR.M meJALA.....
१९८
याज्ञवल्क्यस्मृतिः [व्यवहाराध्यायः न्ते । तथाहि-लिप्सासूने तृतीये वर्णके द्रव्यार्जननियमानां क्रत्वर्थत्वे स्वत्वमेव न स्यात् स्वत्वस्यालौकिकत्वादिति पूर्वपक्षासंभवमाशङ्कय दव्यार्जनस्य प्रतिग्रहादिना स्वत्वसाधनत्वं लोकसिद्धमिति पूर्वपक्षः समर्थितो गुरुणा'ननु च द्रव्यार्जनस्य क्रत्वर्थत्वे स्वत्वमेव न भवतीति' याग एव न संवर्तेत, प्रलपितमिदं केनापि 'अर्जनं स्वत्वं नापादयतीति विप्रतिषिद्धम्' इति वदता । तथा सिद्धान्तेऽपि स्वत्वस्य लौकिकत्वमङ्गीकृत्यैव विचारप्रयोजनमुक्तम् 'अतो नियमातिक्रमः पुरुषस्य न तोः' इति । अस्य चार्थ एवं विवृतः-यदा द्रव्याजननियमानां क्रत्वर्थत्वं तदा नियमार्जितेनैव द्रव्येण ऋतुसिद्धिर्न नियमातिक्रमार्जितेन द्रव्येणेति न पुरुषस्य नियमातिक्रमदोषः पूर्वपक्षे । राद्धान्ते स्वर्जन नियमस्य पुरुषार्थत्वात्तदतिक्रमेणार्जितेनापि द्रव्येण ऋतुसिद्धिर्भवति, पुरुषस्यैव नियमातिकमदोष इति नियमातिकमार्जितस्यापि स्वत्वमङ्गीकृतम् । अन्यथा क्रतुसियभावात् नचैतावता चौर्यादिप्राप्तस्यापि स्वत्वं स्यादिति मन्तव्यम् । लोके तत्र स्वत्वप्रसिद्ध्यभावात् व्यवहारविसंवादाच्च । एवं प्रतिग्रहाद्युपायके स्वत्वे लौकिके स्थिते-'ब्राह्मणस्य प्रतिग्रहादय गयाः, क्षत्रियस्य विजितादयः, वैश्यस्य कृष्यादयः, शूद्रस्य शुश्रूषादयः' इत्यदृष्टार्था नियमाः । रिक्थादयस्तु सर्वसाधारणाः-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु' इत्युक्ताः । तत्राप्रतिबन्धो दायो रिक्थम् । क्रयः प्रमेनाः । संविभागः सप्रतिबन्धो दायः। परिग्रहोऽनन्यपूर्वस्य जल णकाष्ठा देः स्वीकारः। अधिगमो निध्यादेः प्राप्तिः । एतेषु निमित्तषु सत्सु स्वामी भवति । ज्ञातेषु ज्ञायते स्वामी । 'ब्राह्मणस्याधिकं लब्धम्' इति ब्राह्मणस्य प्रतिग्रहादिना यल्लब्धं तदधिकमसाधारणम् । 'क्षत्रियस्य विजितम्' इत्यत्राधिकमित्यनुवर्तते । क्षत्रियस्य विजयदण्डादिलब्धमसाधारणम् । 'निर्विष्टं वश्यशूदयोः' इत्यत्राप्यधिकमित्यनुवर्तते । वैश्यस्य कृषिगोरक्षादिलब्धं निर्विष्टं तदसाधारणम् । शूद्रस्य द्विजशुश्रूषादिना भृतिरूपेण यल्लब्धं तदसाधारणम् । एवमनुलोमजानां प्रतिलोमजानां च लोकप्रसिद्धेषु स्वत्वहेतुषु यद्यदसाधारणमुक्तं 'सूतानामश्वसारध्यम्' इत्यादि तत्तत्सर्वं निर्विष्टशब्देनोच्यते । सर्वस्यापि भृतिरूपत्वात् ॥ 'निर्वेशो भृतिभोगयोः' इति त्रिकाण्डीस्मरणात् । तत्तदसाधारणं वेदितव्यम् । यदपि 'पत्नी दुहितरश्चैव' इत्यादिस्सरणं तत्रापि स्वामिसंबन्धितया बहुषु दायविभागितया प्राप्तेषु लोकप्रसिद्धेऽपि स्वत्वे व्यामोहनिवृत्यर्थं स्मरणमिति सर्वमनवद्यम् ॥ यदपि मम स्वमनेनापहृतमिति न ब्रूयात्स्वत्वस्य लौकिकत्व इति तदप्यसत्स्वत्वहेतुभूतक्रयादिसंदेहात्स्वत्वसंदेहोपपत्तेः । विचारप्रयोजनं तु-'पद्गर्हितेनाजयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसेव च ॥' इति । शास्त्रैकसमधिगम्ये स्वत्वे गर्हितेनासत्प्रतिग्रहवाणिज्यादिना लब्धस्य स्वत्वमेव नास्तीति तत्पुत्राणां तदविभाज्यमेव । यदा तु लाकिकं स्वत्वं तदाऽसत्प्रति
१ सिद्धिनियमातिक्रमाजतेन द्रव्येण न क्रतुसिद्धिरिति घ. २ दोष इति पूर्वपक्षे घ. ३ कृतेषु ख. ४ न विभाज्यमेव ग. ५ स्वत्वं लौकिकं तदा ग.
For Private And Personal Use Only