________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
mam
दायविभागप्रकरणम् ८ ] मिताक्षरासहिता । १९७
अथ दायविभागप्रकरणम् ८ प्रमाणं मानुषं दैवमिति भेदेन वर्णितम् ।
अधुना वर्ण्यते दायविभागो योगमूर्तिना ॥ तत्र दायशब्देन यद्धनं स्वामिसंबन्धादेव निमित्तादन्यस्य स्वं भवति तदुच्यते। स च द्विविधः अप्रतिबन्धःसप्रतिबन्धश्च । तत्र पुत्राणां पौत्राणां च पुत्रस्वेन पौत्रत्वेन च पितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धो दायः। पितृव्यभ्रात्रादीनां तु पुत्राभावे स्वाम्यभावे च स्वं भवतीति सप्रतिबन्धो दायः। एवं तत्पुत्रा. दिष्वप्यूहनीयः । विभागो नाम द्रव्यसमुदायविषयाणामनेकस्वाम्यानां तदेक. देशेषु व्यवस्थापनम् । एतदेवाभिप्रेत्योक्तं नारदेन-विभागोऽर्थस्य पित्र्यस्य तनयैर्यन कल्प्यते । दायभाग इति प्रोक्तं व्यवहारपदं बुधैः ॥' इति । पित्र्यस्येति स्वत्वानिमित्तसंबन्धोपलक्षणम् । तनयरित्यपि प्रत्यासझोपलक्षणम् । इदमिह निरूपणीयम्। कस्मिन्काले कस्य कथं कैश्च विभागः कर्तव्य इति। तत्र कस्सिन्काले कथं कैश्वेति तत्र तत्र श्लोकव्याख्यान एव वक्ष्यते । कस्य विभाग इत्येतावदिह चिन्त्यते । किं विभागात्स्वत्वमुत स्वस्य सतो विभाग इति । तत्र स्वत्वमेव तावनिरूप्यते । किं शास्त्रैकसमधिगम्यं स्वत्वमुत प्रमाणान्तरसमधिगम्यमिति । तत्र शास्त्रैकसमधिगम्य मिति तावद्युक्तं गौतमवचनात्-'स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं क्षत्रियस्य विजितं निर्विष्टं वै. श्यशूद्रगोः ॥' इति । प्रमाणान्तरगम्ये स्वत्वे नेदं वचनमर्थवत्स्यात् । तथा स्तेनातिदेशे मनुः (८॥३४०)-'योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥' इति । अदत्तादायिनः सकाशाद्याजनादिद्वारेणापि द्रव्यमर्जयतां दण्डविधानमनुपपनं स्यात्स्वत्वस्य लौकिकत्वे । अपिच'। लौकिकं चेत्स्वत्वं मम स्वमनेनापहृतमिति न ब्रूयादपहर्तुरेव स्व. त्वात् । अन्यथान्यस्य स्खं तेनापहृतमिति नापहर्तुः स्वम् । एवं तर्हि सुवर्णरजतादिस्वरूपवदस्य वा स्वमन्यस्य वा स्वमिति संशयो न स्यात् । तसाच्छास्त्रैकसमधिगम्यं स्वत्वमिति । अत्रोच्यते-'लौकिकमेव स्वत्वं लौकिकार्थक्रियासाधनत्वात् ब्रीह्यादिवत् । आहवनीयादीनां हि शास्त्रगम्यानां न लौकिकक्रियासा. धनत्वमस्ति ॥ नन्वाहवनीयादीनामपि पाकादिसाधनस्वमस्त्येव । नैतत् । नहि तबाहवनीयादिरूपेण पाकादिसाधनत्वम् । किं तर्हि प्रत्यक्षादिपरिदृश्यमानान्यादिरूपेण । इह तु सुवर्णादिरूपेण न कयादिसाधनत्वमपि तु स्वत्वेनैव । नहि यस्य यत्स्वं न भवति तत्तस्य ऋयाद्यर्थक्रियां साधयति ॥ अपिच । प्रत्यन्तवासिनामप्यदृष्टशास्त्रव्यवहाराणां स्वत्वव्यवहारो दृश्यते । क्रयविक्रयादिदर्शन त् । किंच। नियतोपायकं स्वत्वं लोकसिद्धमेवेति न्यायविदो मन्य
१ अन पुत्रसद्भावः स्वामिसद्भावश्च प्रतिबन्धः तदभावे पितृव्यत्वेन भ्रातृत्वेन च स्वं भवतीति विशेषः ख. घ. पुस्तकयोः. २ द्रव्यस्य व्यवस्थापनं ख. ३ पैत्रस्य ग. घ. ४ अदत्त दायिनश्चौरस्य. ५ याजनाध्यापनादापि ख. ६ अन्यथास्वं ख. ७ नियतोपाधिकं घ.
For Private And Personal Use Only