________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७] मिताक्षरासहिता।
१९५ अचं पुनरवधेर्न दोषः । यथाह नारदः- 'ऊर्ध्वं यस्य द्विसप्ताहाद्वैकृतं तु महद्भवेत् । नाभियोज्यः स विदुषा कृतकालव्यतिक्रमात् ॥' इत्यर्थसिद्धमेवो. कम् । 'अर्वाक् चतुर्दशादह्नः' इत्येतन्महाभियोगविषयम्-'महाभियोगेष्वेतानि' इति प्रस्तुत्याभिधानात् । अवध्यन्तराणि पितामहेनोक्तान्यल्पविषयाणि । 'कोशमस्पेऽपि दापयेत्' इति स्मरणात् । तानिच-'त्रिरात्रात्सप्तरात्राद्वा द्वादशाहाडिसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स उदाहृतः ॥' इति । महाभियो. गोक्तद्न्यादर्वाचीनं द्रव्यं त्रिधा विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनीयम् ॥ ११३ ॥ इति कोशविधिः ॥ .
तुलादीनि कोशान्तानि पञ्च महादिव्यानि यथोद्देशं योगीश्वरेण व्याख्यातानि । स्मृत्यन्तरे त्वल्पाभियोगविषयाण्यन्यान्यपि दिव्यानि कथितानि । यथाह पितामहः-'तण्डुलानां प्रवक्ष्यामि विधिं भक्षणनोदितम् । चौरे तु तण्डुला देया नान्यस्येति विनिश्चयः ॥ तण्डुलान्कारयेच्छुक्काम्छाले न्यस्य कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्याग्रतः शुचिः ॥ नानोदकेन संमिश्रान्राटी तत्रैव वासयेत् । प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् ॥ तण्डुलान्भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः। पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु ॥ लोहितं यस्य दृश्येत हनुस्तालु च शीर्यते । गात्रं च कैम्पते यस्य तमशुद्धं विनिर्दिवोत् ॥' इति । शिरोरोपितपत्रकं तण्डुलान्भक्षयित्वा निष्ठीवयेत्प्राविवाकः ॥ भक्षयित्वेति च ण्यन्ताण्णिचि रूपम् । सर्वदिव्यसाधारणं च धर्मावाहनादि पूर्ववदिहापि कर्तव्यम् ॥ इति तण्डुलविधिः ॥
तप्तमाषविधिः पितामहेनोक्तः। तथाहि-'सौवर्ण राजतं वापि तानं वा षोडशालम् । चतुरङ्गुलखातं तु मृन्मयं वाथ मण्डलम् ॥' वर्तुलमित्यर्थः । 'पूरअद्भुततैलाभ्यां विंशत्या तु पलैस्तु तत् । सुवर्णमाषकं तस्मिन्सुतप्ते निक्षिपेत्ततः ॥ अङ्गुष्टाङ्गुलियोगेन उद्वरेत्तप्तमाषकम् । कराग्रं यो न धुनुयाद्विस्फोटो वा न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥' उद्धरेदिति वचनात्पात्रादुरक्षेपणमात्रं ने बहिः प्रक्षेपणमादरणीयम् ॥
अपरः कल्पः-'सौवर्णे राजते ताने भायसे मृन्मयेऽपि वा।गव्यं धृतमुपादाय तदग्नौ तापयेच्छुचिः ॥ सौवर्णी राजती ताम्रीमायसीं वा सुशोधिताम् । सलिलेन सकृद्धौता प्रक्षिपेत्तत्र मुद्रिकाम् ॥ भ्रमद्वीचितरङ्गाढ्ये ह्यनखस्पर्शगोचरे । परीक्षेतापर्णेन चुरुकार (2) सुघोषकम् ॥ ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् ॥ परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव ॥ उपोषितं ततः सातमावाससमागतम् । ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥ प्रदेशिनों च तस्याथ परीक्षेयुः परीक्षकाः । यस्य विस्फोटका न स्युः शुद्धोऽसा. वन्यथाशुचिः ॥' इति । अत्रापि धर्मावाहनाद्यनुसंधातव्यम् ॥ घृतानुमन्त्रणं प्रा
१ कम्पयेद्यस्य. ख. २ न प्रक्षेपणं ख. ३ माहरणीयं ग. ४ चरुकारं ख.
For Private And Personal Use Only