SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः प्रतिज्ञापत्रं निधाय विषमभिमन्य दक्षिणाभिमुखस्थिताय विषं प्रयच्छति । स च शोध्यो विषममिमध्य भक्षयतीति क्रमः ॥ ११०॥ १११॥ इति विषविधानम् ॥ अथ कोशविधिमाह देवानुग्रान्समभ्यर्च्य तत्स्वानोदकमाहरेत् । संस्राव्य पाययेत्तस्माजलं तु प्रसृतित्रयम् ॥ ११२॥ उग्रान्देवान्दुर्गादित्यादीन्समभ्यर्च्य गन्धपुष्पादिभिः पूजयित्वा संत्राप्य तस्नानोदकमाहरेत् । आहृत्य च 'तोय त्वं प्राणिनां प्राणः' इत्यादिना' तत्तोयं प्राड्डिवाकः संस्राव्य शोध्येन च तत्तोयं पात्रान्तरे कृत्वा 'सत्येन माभिरक्ष वं वरुण' इत्यनेनाभिमन्त्रितं पाययेप्रसृतित्रयम् । एतच्च साधारणधर्मेषु धर्मावाहनादिसकलदेवतापूजाहोमसमन्त्रकप्रतिज्ञापत्रशिरोनिवेशनान्तेषु सत्सु । अत्र च नाप्यदेवनियमः कार्यनियमोऽधिकारिनियमश्च पितामहादिभिरुक्तः-'भक्तो यो यस्य देवस्य पाययेत्तस्य तजलम् । समभावे तु देवानामादित्यस्य च पाययेत् ॥ दुर्गायाः पाययेच्चौरान्ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन पाययेत् ॥ दुर्गायाः स्नापयेच्छूलमादित्यस्य तु मण्डलम् । अन्येषामपि देवानां सापयेदायुधानि तु ॥' इति देवतानियमः।-'विटॅम्भे सर्वशङ्कासु संधिकार्ये तथैव च । एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥' इति कार्यनियमः । 'पूर्वाह्ने सोपवासस्य सातस्याद्रपटस्य च । सशूकस्याव्यसनिनः कोशपान विधीयते ॥' सशूक आस्तिकः । 'मद्यपस्त्रीव्यसनिनां कितवानां तथैव च। कोशः प्राज्ञैर्न दातव्यो ये च नास्तिकवृत्तयः ॥ महापराधे निर्धर्मे कृतघ्ने क्लीबकुत्सिते। नास्तिकवायदाशेषु कोशपानं विवर्जयेत् ॥' इति । महापराधो महापातकम् । निर्धर्मो वर्णाश्रमधर्मरहितः पाखण्डी । कुत्सितः प्रतिलोमजः । दाशाः कैवर्ताः इत्यधिकारिनियमः । तथा गोमयेन मण्डलं कृत्वा तत्र शोध्यमादित्याभिमुखं स्थापयित्वा पाययेदिति नारदवचनाद्वगन्तव्यम् । यथाह-'तमाहृयाभिशस्तं तु मण्डलाभ्यन्तरे स्थितम् । आदित्याभिमुखं कृत्वा पाययेत्प्रसृतित्रयम् ॥' इति ॥ ११२॥ - ननु तुलादिषु विषान्तेषु समनन्तरमेव शुद्ध्यशुद्धिभावना, कोशे तु कथमिस्थत आह अर्वाक् चतुर्दशादह्रो यस्य नो राजदैविकम् । व्यसनं जायते घोरं स शुद्धः स्थान संशयः ॥१३॥ चतुर्दशादह्नः पूर्वं यस्य राजिकं राजनिमित्तं दैविकं देवप्रभवं व्यसनं दुःखं घोरं महत् नो नैव जायते अल्पस्य देहिनामपरिहार्यत्वात्स शुद्धो वेदितव्यः । १ भिमुखाय स्थिताय ख. मुखाय विष घ. २ पितामहनारदादिभिः घ. ३ दापयेत् घ. ४ विभेदे घ. ५दासेषु ख. For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy