________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता ।
१९३
विष त्वं हि ब्रह्मणा परिनिर्मितम् । त्रायस्वैनं नरं पापात्सत्येनास्यामृतं भव ॥" इति । एवमभिमन्त्र्य दक्षिणाभिमुखावस्थिताय दद्यात् । - ' द्विजानां संनिधावेव दक्षिणाभिमुखे स्थिते । उदङ्मुखः प्राङ्मुखो वा विषं दद्यात्समाहितः ॥' इति नारदवचनात् । विषं च वत्सनाभादि ग्राह्यम् । - ' शृङ्गिणो वत्सनाभस्य हिमजस्य विषय वा ॥' इति पितामहवचनात् । वर्ज्यानि च तेनैवोक्तानि - 'चारितानि च जीर्णानि कृत्रिमाणि तथैव च । भूमिजानि च सर्वाणि विषाणि परिवर्जयेत् ॥' इति । तथा च चारितं चैव धूपितं मिश्रितं तथा । कालकूटमलाबुं च विषं येलेन वर्जयेत् ॥' इति । कालश्च नारदेनोक्तः - 'तोलयित्वेप्सितं काले देयं तद्धि हिमागमे । नापराह्णे न मध्याह्ने न संध्यायां तु धर्मवित् ॥' इति । कालान्तरे दूक्तप्रमाणादल्पं देयम् । - ' वर्षे चतुर्यवा मात्रा ग्रीने पञ्चचा स्मृता । हेमन्ते सा सप्तयवा शरद्यल्पा ततोऽपि हि ॥' इति स्मरणात् । अल्पेति षढ्यवेत्यर्थः । हेमन्तग्रहणेन शिशिरस्यापि ग्रहणम् । 'हेमन्त्रशिशिरयोः समासेन' इति श्रुतेः । वसन्तस्य च सर्वदिव्यसाधारणत्वात्तत्रापि सप्त यवा विषं च घृतप्लुतं देयं नारदवचनात् । 'विषस्य पलषङ्गागाद्भागो विंशतिमस्तु यः । तमष्टभागहीनं तु शोध्ये दद्याद्धृततम् ॥' इति । पलं चात्र चतुःसुवर्णकम् । तस्य षष्ठो भागो दश माषाः दश यवाश्च भवन्ति । 'त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषः' इत्येको माषः पञ्चदश यवा भवन्ति । एवं दशानां भाषाणां यवाः सार्धशतं भवन्ति । पूर्वे च दश यवा इति षष्ट्यधिकं शतं यवाः पलस्य षष्ठो भागस्तस्माद्विंशतितमो भागोऽष्टौ यवास्तस्याष्टभाग एकयवः तेन हीनं विंशतिमं भागं सप्तयवं घृतलतं शोध्ये दद्यात् । घृतं च विषात्रिंशगुणं प्राह्यम् । - ' पूर्वाह्णे शीतले देशे विषं देयं तु देहिनाम् । घृते नियोजितं श्लक्ष्णं पिष्टं त्रिंशद्गुणान्वितम् ॥' इति कात्यायनवचनात् । त्रिंशद्गुणेन घृतेनान्वितं विषम् | शोध्यश्च कुहकादिभ्यो रक्षणीयः । - ' त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्ठितम् । कुहकादिभयाद्राजा रक्षये दिव्यकारिणम् ॥ ओषधीर्मत्रयोगांश्च मगीनथ विषापहान् । कर्तुः शरीरसंस्थांस्तु गूढोत्पन्नान्परीक्षयेत् ॥' इति पितामहस्मरणात् । तथा विषमपि रक्षणीयम् - 'शार्ङ्ग हैमवतं शस्तं गन्धवर्णरसान्वितम् । अकृत्रिममसंमूढममत्रोपहतं च यत् ॥' इति नारदस्मरणात् । तथा विषे पीते यावत्करतालिका शतपञ्चकं तावत्प्रतीक्षणीयोऽनन्तरं चिकित्सनीयः । यथाह नारदः - ' पञ्चतालशतं कालं निर्विकारो यदा भवेत् । तदा भवति संशुद्धस्ततः कुर्याांचिकित्सितम् ॥' इति । पितामहेन तु दिनान्तोऽवधिरुक्तोऽल्पमात्राविषयः - 'भक्षिते तु यदा स्वस्थो मूर्च्छाच्छर्दिविवर्जितः । निर्विकारो दिनस्यान्ते शुद्धं तमपि निर्दिशेत् ॥' इति । अत्र च प्राङ्गिवाकः सोपबासो महादेवं संपूज्य तत्पुरतो विषं स्थापयित्वा धर्मादीनिष्ट्वा शोध्यस्य शिरसि
-
१ तथैवोक्तानि ख २ यत्वेन परिवर्जयेदिति ग. ३ परीक्षणीयं ग. ४ तथापि घ.
For Private And Personal Use Only