________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७] मिताक्षरासहिता। १८७ इदानी क्रमप्राप्तमग्निदिव्यमाह
करौ विमृदितव्रीहेर्लक्षयित्वा ततो न्यसेत् ।
ससाश्वत्थस्य पत्राणि तावत्सूत्रेण वेष्टयेत् ॥ १०३॥ दिव्यमातृकोक्तसाधारणधर्मेषु सत्सु तुलाविधानोक्तधर्मावाहनादिशिरस्पनारोपणान्ते च विध्यन्ते सत्ययमग्निविधौ विशेषः । विमृदितव्रीहेर्विमृदिता विषर्षिता ब्रीहयः कराभ्यां येनासौ विमृदितव्रीहिस्तस्य करौ लक्षयित्वा तिलकालकवणकिणादिस्थानेष्वलतकरसादिनाकयित्वा । यथाह नारद:--'हस्तक्षतेषु सर्वेषु कुर्याद्धंसपदानि तु' इति । अनन्तरं सप्ताश्वत्थस्य पैर्णानि हस्तयोरजलीकृतयोयसेत् -'पत्रैरअलिमापूर्य आश्वत्थैः सप्तभिः समैः' इति स्मरणात् । तानि च हैस्तसहितानि सूत्रेण तावद्वेष्टयेत् । यावन्त्यश्वत्थपर्णानि सप्तकृत्वो वेश्येदित्यर्थः । सूत्राणि च सत शुक्कानि भवन्ति-वेष्टयीत सितैर्हस्तौ सप्तभिः सूत्रतन्तुभिः' इति नारदवचनात् । तथा सप्त शमीपत्राणि सप्तवं दूर्वापत्राणि चाक्षतांश्च दध्यक्तानक्षतांश्चाश्वस्थपत्राणामुपरि विन्यसेत्–'सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षताभ्यसेत् ॥' इति स्मरणात् । तथा कुसुमानि च विन्यसेत्-'सप्त पिप्पलपत्राणि अक्षतान्सुमनो दधि । हस्तयोनिक्षिपेत्तत्र सूत्रेणावेष्टनं तथा ॥' इति पितामहवचनात् । सुमनसः पुष्पाणि । यदपि स्मरणम्-'अयस्तप्तं तु पाणिभ्यामर्कपत्रैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे ॥' इति तदश्वत्थपत्राभावेऽर्कपत्रविषयं वेदितव्यम् । अश्वत्थपत्राणां पितामहप्रशंसावचनेन मुख्यस्वावगमात्-'पिप्पलाजायते वह्निः पिप्पलो वृक्षराट् स्मृतः। अतस्तस्य तु पत्राणि हस्तयोविन्यसेदुधः ॥' इति ॥ १०३ ॥ कर्तुरग्यभिमन्नगमाह
त्वमने सर्वभूतानामन्तश्चरसि पावक । . साक्षिवत्पुण्यपापेभ्यो ब्रूहि सत्यं कवे मम ॥ १०४ ॥
हे अग्ने, त्वं सर्वभूतानां जरायुजाण्डजस्वेदजोद्भिजानामन्तः शरीराभ्यन्तरे चरसि उपभुक्तानपानादीनां पाचकत्वेन वर्तसे । पावक शुद्धिहेतो, कवे क्रान्तदर्शिन् , साक्षिवत्पुण्यपापेभ्यः सत्यं ब्रूहि । पुण्यपापेभ्य इति ल्यब्लोपे पञ्चमी । पुण्यपापान्यवेक्ष्य सत्यं ब्रूहि दर्शयेत्यर्थः । अयःपिण्डे त्रिभिस्तापैः संतप्ते संदंशेन पुरत मानीते कर्ता पश्चिममण्डले प्रामुखस्तिष्ठन् भनेन मन्त्रेणाग्निं अभिमन्त्रयेत् । यथाह नारदः-'अग्निवर्णमयःपिण्डं सस्फुलिङ्गं सुरक्षितम् । तापे तृतीये संताप्य ब्रूयात्सत्यपुरस्कृतम् ॥' इति । अस्यार्थः-लोहशुद्ध्यर्थे सुतप्तं लोहपिण्ड
१ अग्निविधि ग. अग्निविधानं घ. २ तावत्सूत्रेण तावतां सूत्राणां समाहारस्तावत्सूत्रं तेन । सप्तसत्र्या सकृदेव वेष्टयेदित्यर्थः. तावत्सूत्राणि वेष्टयेत् ख. ३ पत्राणि घ. ४ स्वहस्तसहितानि घ. ५ अन्तर्हितं रहःशुद्धं ख. अन्तर्हितैर्हरन् ग.
या० १९
For Private And Personal Use Only