________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दिव्यप्रकरणम् ७ ]
मिताक्षरासहिता ।
१८३
स्पृशेत्पुत्रादिमस्तकान् ॥ ततोऽर्धार्धविनाशे हि लौकिक्यश्च क्रियाः स्मृताः । एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥' इति । ज्ञात्वा संख्या सुवर्णानामित्यत्र सुवर्णशब्दः ' षोडश माषाः सुवर्ण:' इत्युक्तपरिमाणवचनः । नाशशब्दश्चात्रापह्नववचनः । 'नासहस्राद्धरेत्फाल मित्यत्र तु तात्रिकपणसहस्रं बोद्धव्यम् ॥
ननु नृपद्रोहे महापातके चैतानि दिव्यान्युक्तानि तत्कथं नासहस्राद्धरेत्फालमित्यत्राह -
नृपार्थेष्वभिंशापे च वहेयुः शुचयः सदा ॥ ९९ ॥
नृपद्रोहे महापातकाभियोगे च सदा द्रव्यसंख्यामनपेक्ष्यैवैतानि दिव्यानि वदेयुः कुर्युरुपवासादिना शुचयः सन्तः । तथा देशविशेषोऽपि नारदेनोक्तः'सभाराजकुलद्वारदेवायतनचत्वरे । निधेयो निश्चलः पूज्यो धूपमाल्यानुलेपनैः ॥' इति । निधेयो घटः । व्यवस्था च कात्यायनेनोक्ता - 'इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम् । नृपद्रोहे प्रवृत्तानां राजद्वारे प्रयोजयेत् ॥ प्रातिलोम्यप्रसूतानां दिव्यं देयं चतुष्पथे । अतोऽन्येषु सभामध्ये दिव्यं देयं विदुर्बुधाः ॥ अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न तु राजनि । तत्प्रसिद्धानि दिव्यानि संशये तेषु निर्दिशेत् ॥' इति ॥ ९९ ॥ इति दिव्यमातृका ॥
एवं सर्वदिव्योपयोगिनीं दिव्यमातृकाममिधायेदानीं घटादिदिव्यानां प्रयो
गमाह
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः । प्रतिमानसमीभूतो रेखां कृत्वावतारितः ॥ १०० ॥ त्वं तु सत्यधामास पुरा देवैर्विनिर्मिता । तत्सत्यं वद कल्याणि संशयान्मां विमोचय ॥ १०१ ॥ यद्यपि पापकृन्मातस्ततो मां त्वमधो नय । शुद्धमयोर्ध्व मां तुलामित्यभिमन्त्रयेत् ॥ १०२ ॥
तुलाया धारणं तोलनं ये विदन्ति सुवर्णकारप्रभृतयस्तैः प्रतिमानेन मृदादिना समीभूतः समीकृतस्तु लामाश्रितोऽधिरूढोऽभियुक्तोऽभियोक्ता वा दिव्यकारी रेखां कृत्वा येन संनिवेशेन प्रतिमानसमीकरणदशायां शिक्यतलेऽवस्थितस्तस्मिन्पाण्डु लेखेनाङ्कयित्वा वतारितस्तु लामभिमन्त्रयेत्प्रार्थये तानेन मन्त्रेण । हे तुले, त्वं सत्यस्य स्थानमसि । पुरा आदिसृष्टौ देवैर्हिरण्यगर्भप्रभृतिभिर्विनिर्मितोत्पादिता । तत्तस्मात्सत्यं संदिग्धस्यार्थस्य स्वरूपं वद दर्शय । कल्याणि शो
१ अभिशापेषु ग. २ नृपद्रोहेषु ख. ३ ततोऽन्येषु तु कार्येषु सभामध्ये विदुर्बुधाः ग. ४ म्लेच्छानामपकारिणां ग. ५ दापयेत् ग. ६ विशोधय घ. ७ पाण्डुलेख्येन ख. पाण्डुलेखः खडू इति प्रसिद्धः.
For Private And Personal Use Only