________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DECinema
।
१८४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः भने, अस्मात्संशयान्मां विमोचय । हे मातः, यद्यहं पापकृदसत्यवाद्यस्मि ततो मां त्वमधो नय । अथ शुद्धः सत्यवाद्यसि ततो मामूवं गमयेति ॥ प्राविवाकस्य तुलामिमन्त्रणमन्त्रेः स्मृत्यन्तरोक्तः । अयं तु दिव्यकारिणः । जयपराजयलक्षणं तु मन्त्रलिङ्गादेवावगम्यत इति न पृथगुक्तम् ॥ धटनिर्माणं पुनरारोहणाद्यर्थसिद्धमेव पितामहनारदादिभिः स्पष्टीकृतम् । तद्यथा-'छित्त्वा तु यज्ञियं वृक्षं यूपवन्मन्त्रपूर्वकम् । प्रणम्य लोकपालेभ्यस्तुला कार्या मनीषिभिः । मन्त्रः सौम्यो वानस्पत्यश्छेदने जप्य एव च । चतुरस्रा तुला कार्या दृढा ऋज्वी तथैव च ॥ कटकानि च देयानि त्रिषु स्थानेषु चार्थवत् । चतुर्हस्ता तुला कार्या पादौ चोपरि तत्समौ ॥ अन्तरं तु तयोर्हस्तौ भवेदध्यर्धमेव च । हस्तद्वयं निखेयं तु पादयोरुभयोरपि ॥ तोरणे च तथा कार्ये पार्श्वयोरुभयोरपि । धटादुच्चतरे स्यातां नित्यं दशभिरकुलैः ॥ अवलम्बौ च कर्तव्यौ तोरणाभ्यामधोमुखौ। मृन्मयौ सूत्रसंबद्धौ धटमस्तकचुम्बिनौ ॥ प्राङ्मुखो निश्चलः कार्यः शुचौ देशे धटस्तथा । शिक्यद्वयं समासज्य पार्श्वयोरुभयोरपि ॥ प्राङ्मुखान्कल्पयेह शि. क्ययोरुभयोरपि । पश्चिमे तोलयेत्कर्तृनन्यस्मिन्मृत्तिका शुभाम् ॥ पिटकं पूरयेत्तस्मिन्निष्टकानावपांसुभिः । अत्र च मृत्तिकेष्टकानावपांसूनां विकल्पः । परीक्षका नियोक्तव्यास्तुलामानविशारदाः ॥ वणिजो हेमकाराश्च कांस्यकारास्तथैव च । कार्यः परीक्षकैर्नित्यमवलम्बसमो घटः ॥ उदकं च प्रदातव्यं घटस्योपरि पण्डितैः । यस्मिन्न प्लवते तोयं स विज्ञेयः समो धटः ॥ तोलयित्वा नरं पूर्व पश्चात्तमवतार्य तु । धटं तु कारयेन्नित्यं पताकाध्वजशोभितम् ॥ तत आवाहयेद्देवान्विधिनानेन मन्त्रवित् । वादिवर्यघोषैश्च गन्धमाल्यानुलेपनैः ॥ प्रामुखः प्राञ्जलिर्भूत्वा प्राविवाकस्ततो वदेत् । एह्येहि भगवन्धर्म अस्मिन्दिव्ये समाविश ॥ सहितो लोकपालैश्च वस्त्रादित्यमरुद्गणैः। आवाह्य तु धटे धर्म पश्चादङ्गानि विन्यसेत् ॥ इन्द्रं पूर्वे तु संस्थाप्य प्रेतेशं दक्षिणे तथा। वरुणं पश्चिमे भागे कुबेरं चोत्तरे तथा ॥ अग्यादिलोकपालांश्च कोणभागेषु विन्यसेत् । इन्द्रः पीतो यमः श्यामो वरुणः स्फटिकप्रभः॥ कुबेरस्तु सुवर्णाभो वह्निश्वापि सुव
भः । तथैव निर्ऋतिः श्यामो वायुधूम्रः प्रशस्यते ॥ ईशानस्तु भवेद्रक्त एवं ध्यायेत्क्रमादिमान् । इन्द्रस्य दक्षिणे पार्थे वसूनाराधयेद्बुधः ॥ धरो ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ देवेशेशानयोर्मध्य आदित्यानां तथा गणम् । धातार्यमा च मित्रश्च वरुणोंऽशुभंगस्तथा ॥ इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः। ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ इत्येते द्वादशादित्या नामभिः परिकीर्तिताः। अग्नेः प. श्चिमभागे तु रुद्राणामयनं विदुः ॥ वीरभद्रश्च शम्भुश्च गिरिशश्च महायशाः।
१ मत्राः स्मृत्यन्तरोक्ताः गध. २ प्रान्तरं ख. ३ निधेयं इति पाठः. ४ पिटकं वंशभाण्डविशेषः. ५ हेमकारश्च कांस्यकारः. घ. ६ प्राञ्जलिः प्राङ्मखो भूत्वा घ. ७ ध्रुवोऽध्वरस्तथा सोमः ख. धरो ध्रुवश्च सोमश्च घ. ८ आदित्यानां तथायनं ग. आदित्याराधनं तथा घ. ९ वरुणोंऽशो भग गघ १० अग्नेः पश्चिमदिग्भागे रुद्राणां स्थापनं विदुः ग.
For Private And Personal Use Only