________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८२
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वधाने नियामकतयार्थवत् । नच सर्वकालं स्त्रीणां तुलैवेति ।-स्त्रीणां तु न विषं प्रोक्तं न चापि सलिलं स्मृतम् । धटकोशादिभिस्तासामन्तस्तत्त्वं विचारयेत् ॥' इति विषसलिलव्यतिरिक्तधटकोशाग्यादिभिः शुद्धिविधानात् । एवं बालादिष्वपि योजनीयम् । तथा ब्राह्मणादीनामपि न सार्वकालिकस्तुलादिनियमः-सर्वेषामेव वर्णानां कोशशुद्धिर्विधीयते । सर्वाण्येतानि सर्वेषां ब्राह्मणस्य विषं विना ॥' इति पितामहस्मरणात् । तस्मात्साधारणे काले बहुदिव्यसमवधाने तुलादिनियमार्थमेवेदं वचनम् । कालान्तरे तु तत्तत्कालविहितं सर्वेषाम् । तथाहि-वर्षास्वग्निरेव सर्वेषाम् । हेमन्त शिशिरयोस्तु क्षत्रियादित्रयाणामग्निविषयोर्विकल्पः । ब्राह्मणस्य त्वग्निरेव न कदाचिद्विषम् । 'ब्राह्मणस्य विषं विना' इति प्रतिषेधात् । ग्रीष्मशरदोस्तु सलिलमेव । येषां तु व्याधिविशेषेणाम्यादिनिषेधः-'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासकासिनाम् । पित्तश्लेष्मवतां नित्यं विषं तु परिवर्जयेत् ॥' इति तेषामन्यादिकालेऽपि साधारणं तुलायेव दिव्यं भवति । तथा-'तोयमग्निर्विषं चैव दातव्यं बलिनां नृणाम्' इति वैचनादुर्बलानामपि सर्वथा विधिप्रतिषेधाहतुकालानतिक्रमेण जातिवयोवस्थाश्रितानि दिव्यानि देयानि ॥ ९८ ॥ 'महाभियोगेष्वेतानी'त्युक्तं तत्राभियोगस्य यदपेक्षं महत्त्वं तदिदानीमाह
नासहस्राद्धरेत्कालं न विषं न तुलां तथा ।। पणसहस्रादाक् फालं विषं तुलां वा न कारयेत् । मध्यवर्ति जलमपि । यथोक्तम्-'तुलादीनि विषान्तानि गुरुष्वर्थेषु दापयेत्' इति । अत्र कोशस्याग्रहणं 'कोशमल्पेऽपि दापयेत्' इत्यल्पाभियोगेऽपि तस्य सरणात् । एतानि चत्वारि दिव्यानि पणसहस्रादूर्ध्वमेव भवन्ति नार्वागित्यर्थः ॥ नन्वर्वागप्यन्यादीनि पितामहेन दर्शितानि-सहस्रे तु धटं दद्यात्सहस्रार्ध तथायसम् । अर्धस्यार्धे तु सलिलं तस्यार्धे तु विषं स्मृतम् ॥' इति । सत्यम् । तत्रेत्थं व्यवस्था । यद्रव्यापहारे पातित्यं भवति तद्विषयं पितामहवचनं, इतरद्रव्यविषयं योगीश्वरवचनमिति । एतच्च वचनद्वयं स्तेयसाहसविषयम् । अपह्नवे तु विशेषो दर्शितः कात्यायनेन-दत्तस्यापह्ववो यत्र प्रमाणं तत्र कल्पयेत् । तेयसाहसयोर्दिव्यं स्वल्पेऽप्यर्थे प्रदापयेत् ॥ सर्वद्रव्यप्रमाणं तु ज्ञात्वा हेम प्रकरुपयेत् । हेमप्रमाणयुक्तं तु तदा दिव्यं नियोजयेत् ॥ ज्ञात्वा संख्यां सुवर्णानां शतनाशे विषं स्मृतम् । अशीतेस्तु विनाशे वै दंद्याचैव हुताशनम् ॥ पष्ट्या नाशे जलं देयं चत्वारिंशति वै धटम् । विशंदशविनाशे तु कोशपानं विधीयते ॥ पञ्चाधिकस्य वा नाशे ततोऽर्धार्धस्य तण्डुलाः। ततोऽर्धाधविनाशे हि
१ सार्वकालं ख. २ यथा ख. ३ तुला दिव्यं ग. ४ दुर्बलानामिति सर्वदा घ. ५ प्रतिषे. थादृते उक्तकालानति ग. ६ वस्थानाश्रितानि ख. ७ यदपेक्ष्य खग. ८ तत्रैवं व्यवस्था प. ९ दद्यादेव ख. १० दद्यात्रिंशद्विनाशे तु ग.
For Private And Personal Use Only