________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेव ऋणं दातुमसमर्थस्तदा किं कर्तव्यमित्यत आह
लेख्यस्य पृष्ठेऽभिलिखेदत्वा दत्त्वर्णिको धनम् । - धनी वोपंगतं दद्यात्वहस्तपरिचिह्नितम् ॥ ९३ ॥ .. यदाधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् एतावन्मया दत्तमिति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत् एतावन्मया लब्धमिति । कथम् । स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वोपगतं प्रवेशपत्रं स्वहस्तलिखितचिह्नितमधमायोत्तमर्णो दद्यात् ॥ ९ ॥ ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह
दत्त्वर्ण पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् । क्रमेण सकृदेव वा कृत्स्नमृणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यल्लेख्यं कारयेद्दुत्तमणेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमो विशुद्धिपत्रमधमर्णाय दद्यादित्यर्थः ॥ ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्तव्यमित्यत आह
साक्षिमच भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ ९४ ॥ यत्तु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दयात् ॥ २४ ॥
इति लेख्यप्रकरणम् ।
अथ दिव्यप्रकरणम् । लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्राप्त दिव्यं प्रमाणमभिधास्यन् तुलाम्याप इत्यादिभिराचैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति
तुलाम्यापो विषं कोशो दिव्यानीह विशुद्धये । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहेनिवृत्तये दातव्यानीति ॥
नन्वन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति-'धटोऽग्निरुदकं चैव विषं कोशस्तथैव च । तण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः ॥' इति पितामहस्मरणात् । अतः कथमेतावन्त्येवेत्यत आह
महाभियोगेष्वेतानि . १ चोपगतं घ. २ लिखितपरिचिह्नित ग. ३ उत्तमणे अध ख. ४ दिभिरारभ्य घ. ५ संदिग्ध. ६ अन्यत्रान्या ख.
For Private And Personal Use Only