________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
लेख्यप्रकरणम् ६ ]
Acharya Shri Kailassagarsuri Gyanmandir
मिताक्षरासहिता ।
साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ ८७ ॥
१७५
तथा । तस्मिंल्लेख्ये ये साक्षिणो लिखितास्तेऽप्यात्मीयपितृनाम लेखनपूर्वकं अस्मिन्नर्थेऽयममुको देवदत्तः साक्षीति स्वहस्तेनैकैकशो लिखेयुः । तेच समाः संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदाधमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः - - ' अलिपिज्ञ ऋणी यः स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपतः ॥ इति ॥ ८७ ॥
उभयाभ्यर्थितेनैतन्मया ामुकसूनुना ।
लिखितं मुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ८८ ॥ अपिच । ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्यां प्रार्थितेन मयासुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥ ८८ ॥ सांप्रतं स्वकृतं लेख्यमाह
विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ ८९ ॥
''
यल्लेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृतादृते बलेन बलात्कारेण उपधिना छललोभक्रोधभयमदादिलक्षणेन यत्कृतं तस्माद्विना । नारदोऽप्याह -- ' मत्ताभियुक्त स्त्रीबालबलात्कारकृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतं तथा ॥' इति । तचैतत्स्वहस्तर्कृतं कृतं च यल्लेख्यं देशाचारानुसारेण सबैन्धकव्यवहारेऽबन्धकव्यवहारे च युक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्यमित्येतावत् न पुनः साधुशब्दैरेव, प्रातिस्विक देशभाषयापि लेखनीयम् । यथाह नारदः - 'देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥' इति । विधानं विधिः आधेर्विधिराधिविधिराधीकरणं तस्य लक्षणं गोप्याधिभोग्याधिकालकृतमित्यादि तद्व्यक्तं विस्पष्टं यस्मिंस्तद्व्यक्त्ताधिविधिलक्षणम् । अविलुप्त क्रमाक्षरं । अक्षराणां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि भविलुप्तानि क्रमाक्षराणि यस्मिंस्तदविलुप्तक्रमाक्षरं । तदेवंभूतं लेख्यं प्रमाणम् । राजशासनवन साधुशब्द नियमो ऽत्रेत्यभिप्रायः ॥ ८९ ॥
लेख्यप्रसङ्गेन लेख्यारूढमप्यृणं त्रिभिरेव देयमित्याहऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयं तथा लेख्यकृतमप्याहर्तृर्तत्पुत्रतत्पुत्रै
१ काभ्यामुभाभ्यां ख. २ विना तु ख. ३ तत्रैतत् ष. ४ कृतं च लेख्यं ग. ५ सबन्धव्यवहारे च ख. ६ तत्पुत्रपौत्रैः.
या० १८
For Private And Personal Use Only