________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साक्षिप्रकरणम् ५] मिताक्षरासहिता।
१७१ तिज्ञावादिनौ मदीयमिदं दायादप्राप्तं मदीयमिदं दायादप्राप्तमिति प्रतिज्ञावा. दिनोः पूर्वापरकालविभागानाकलितमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्याकाङ्क्षायां-'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥' इति वचनेन यः पूर्व निवेदयति तस्य साक्षिणो ग्राह्या इति स्थिते तस्यार्पवादः 'उक्तेऽपि साक्षिमिः साक्ष्ये' इति । अतश्च पूर्वोत्तरयोऽदिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववा. दिन एव साक्षिणः प्रष्टव्याः । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रतिवादिनः साक्षिणः प्रष्टव्याः। एवंच नाभावस्य साध्यता। उभयोरपि भाववादित्वात्, चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन्व्यवहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वयेऽप्यविरोध इति । तदप्याचार्यों नानुमन्यते-'उक्तेऽपि साक्षिमिः साक्ष्ये' इत्यपिशब्दादर्थात्प्रकरणाद्वास्यार्थस्यानवगमादित्यलं प्रसङ्गेन ॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह
पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा ।
विवादाद्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१॥ यो धनदानादिना कूटान्साक्षिणः करोतीति स कूटकृत् साक्षिणश्च ये तथा कूटास्ते विवादानाम विवादपराजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं द्विगुणं पृथक्पृथगेकैकशो दण्डनीयाः। ब्राह्मणस्तु विवास्यो राष्ट्रान्निास्यो ने दण्डनीयः। एतच्च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम् । लोभादिकारणविशेषपरिज्ञानेऽभ्यासे च मनुनोक्तम् ( ८1१२०।२१)-'लोभात्सहस्त्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भयावौ मध्यमौ दण्डौ मैत्र्या. त्पूर्व चतुर्गुणम् ॥ कामाद्दशगुणं पूर्व क्रोधात्तु त्रिगुणं परम् । अज्ञानाद्वेशते पूर्णे बालिश्याच्छतमेव तु ॥' इति । तत्र लोभोऽर्थलिप्सा । मोहो विपर्ययज्ञानम् । भयं संत्रासः । मैत्री स्नेहातिशयः । कामः स्त्रीव्यतिकराभिलाषः । क्रोधोऽमर्षः। अज्ञानमस्फुटज्ञानम् । बालिश्यं ज्ञानानुत्पादः । सहस्रादिषु ताम्रिकाः पणा गृह्यन्ते । तथा ( मनुः ८११२३)-'कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥' इति । एतच्चाभ्यासविषयम् । कुर्वाणानिति वर्तमान निर्देशात् । बीन्वर्णान्क्षत्रियादीन् पूर्वोक्तं दण्डयित्वा प्रवासयेन्मारयेत् । अर्थशास्त्रे प्रवासशब्दस्य मारणे प्रयोगात्, अस्य चार्थशास्त्ररूपत्वात् । तत्रापि प्रवासनमोष्ठच्छेदनं जिह्वाच्छेदनं प्राणवियोजनं च कौटसा. क्ष्यविषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रान्निष्का
१ पवादमाह ख. २ प्याचार्या नानुमन्यन्ते घ. ३ विवादाद्विवादपराजये ख. विवादा. त्पराजये ग. ४ न दण्ड्याः ग-घ. ५ द्रष्टव्यम् खग. ६ लोभाल्लोमेन मिथ्याभिधाने. ७ भयादौ मध्यमो दण्डो ख. ८ पूर्व प्रथमसाहसमेव. ९ स्त्रीव्यतिरेकाभि ख. १० वर्तमानकाल ख. ११ शास्त्रस्वरूप ख.
For Private And Personal Use Only