________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः णीक्रियते । नैष दोषः। यतः-'क्रियां बलवती मुक्त्वा दुर्बलां योऽवल म्बते । स जयेऽवरते सभ्यैः पुनस्तां नामुयाक्रियाम् ॥' इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रहनिषेधाजयावधारणात्प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि-'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति वदता जयावधारणोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साक्ष्येऽपरितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमाः द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा तएव प्रमाणीकर्तव्याः-'स्वभावेनैव यहू. युस्तद्राचं व्यावहारिकम्' इत्यस्य सर्वव्यवहारशेषत्वात्-'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥' इति नारदवचनाच । पूर्व निर्दिष्टानामसंभवे त्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यम् ।-'संभवे साक्षिणां प्राज्ञो वर्जये विकी क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं प्रेमाणीकर्तव्यम् । अतःपरमपरितुष्यताप्यर्थिना न प्रमाणान्तरमन्वेषणीयमवचनादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपणेनापरितोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावात्सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्रच दोषावधारणे विवादास्पदीभूतमृणं दाप्याः, सारानुसारेण दण्डनीयाश्च । अथ दोषानवधारणं तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः (१०८)-'यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निातिमरणमृणं दाप्यो दमं च. सः ॥ इति । एतच्च-'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्यापरितुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केचित्तु 'उक्तेऽपि साक्षिभिः साक्ष्ये' इत्येतद्वचनमर्थिना निर्दिष्टेषु साक्षिष्वर्थ्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान्द्विगुणान्वान्यान्साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते । तदसत् । प्रत्यर्थिनः क्रियानुपपत्तेः । तथाहि । अर्थी नाम साध्यस्यार्थस्य निर्देष्टा, तत्प्रतिपक्षतदभाववादी प्रत्यर्थी पत्राभावस्य भावसिद्धिसापेक्षसिद्धिवाद्भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद्धावस्यैव साध्यत्वं युक्तम् । अभावर्य स्वरूपेण साक्ष्यादिप्रमेयत्वाभावात् । अतश्चार्थिन एवं क्रिया युक्ता । अपिचोत्तरानुसारेण सर्वत्रैव क्रिया नियता मर्यते-'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेक्रियाम् । मिथ्योक्ती पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति । न चैकस्मिन्व्यवहारे द्वयोः क्रिया ।-'नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोईयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वान्यथा युरित्यनुपपन्नम् ॥ अथ मतम् । यत्र द्वावपि भाव
१ तथाविधा एव साक्षिणो ग्राह्याः ख. २ प्रमाणं कर्तव्यं ख. ३ मनुवचनात् ख. यमवचनात् घ. ४ दोषावधारणं ख. ५ वाभावनिरपेक्ष ख. ६ अभावस्वरूपेण ख. ७ कस्मिन्विवादे घ.
For Private And Personal Use Only