________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
याज्ञवल्क्यस्मृतिः। [व्यवहाराध्यायः वाम् । ऋणं तयोः पतिकृतं दद्यायस्तामुपाश्रितः ॥' इति । तथान्योऽपि योषि. द्वाह ऋणापाकरणेऽधिकारी तेनैव दर्शितः-'या तु सप्रधनैव स्त्री सापत्या वा. न्यमाश्रयेत् । सोऽस्या दद्याहणं भर्तुरुत्सनेद्वा तथैव ताम् ॥' प्रकृष्टेन धनेन सह वर्तत इति सप्रधना । बहुधनेति यावत् । तथा-'अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं वोढः स भजते सैव चास्य धनं स्मृतम् ॥' इति । पुत्रस्य पुनर्वचनं फ्रमार्थम् । अनन्याश्रितद्रव्य इति बहुषु पुत्रेषु रिक्थाभावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणेऽधिकारो नायोग्यस्यान्धादेरित्येवमर्थम् । पुत्रही. नस्य रिक्थिन इत्येतदपि पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि रिक्थं गृह्णन्ति तदा ऋणं दाप्या नान्यथेत्येवमर्थम् । पुत्रपौत्रौ च रिक्थग्रहणाभावेऽपि दाप्यावित्युक्तम् । यथाह नारदः-'क्रमादव्याहतं प्राप्तं पुत्रैर्यवर्णमुद्धृतम् । दधुः पैतामहं पौत्रास्तचतुर्थाशिवर्तते ॥' इति सर्व निरवचम् ॥ यद्वा योषिदाहाभावे पुत्रो दाप्य इत्युक्तम् । पुत्राभावे योषिद्धाहो दाप्य इत्युच्यते । पुत्रहीनस्य रिक्थिन इति रिक्थशब्देन योषिदेवोच्यते। 'सैव चास्य धनं स्मृतम्' इति स्मरणात्, 'यो यस्य हरते दारान्स तस्य हरते धनम्' इति च ॥ ननु योषिद्राहा. भावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्वाह इति परस्परविरुद्धम् । उभयसनावे न कश्चिद्दाप्य इति । नैषः दोषः । अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भूग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रो दाप्यः। पुत्राभावे तु निर्धन निरपत्ययोषिद्राही दाप्य इति । एतदेवोक्तं नारदेन-'धनस्त्रीहारिपुत्राणामृणभाग्यो धनं हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी धनिपुत्रयोः ॥' इति । धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेस ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनं च स्त्रीधने ते विद्येते ययोस्तौ स्त्रीधनिनौ तयोः स्त्रीधनिनोरसतोः पुत्र एव ऋणभाक् भवति । धनिपुप्रयोरसतोः स्त्रीहार्येवर्णभाक् । स्त्रीहार्यभावे पुत्र ऋणभाक् पुत्राभावे स्त्रीहारीति विरोधाभासपरिहारः पूर्ववत् । पुत्रहीनस्य रिक्थिन इत्यस्यान्या व्याख्या-एते धनस्त्रीहारिपुत्रा ऋणं कस्य दाप्या इत्यपेक्षायां उत्तमर्णस्य दाप्यास्तदभावे तत्पुत्रादेः, पुत्रायभावे कस्य दाप्या इत्यपेक्षायामिदमुपतिष्ठते पुत्रहीनस्य रिक्थिन इति । पुत्राधन्वयहीनस्योत्तमर्णस्य यो रिक्थी रिक्थग्रहणयोग्यः सपिण्डादिस्तस्य रिक्थिनो दाप्याः । तथाच नारदेन–'ब्राह्मणस्य तु यद्देयं सान्वयस्य चे नास्ति चेत् । निर्वपेत्तत्सकुल्येषु तदभावेऽस्य बन्धुषु।' इत्यभिहितम्-'यदा तु न सकुल्याः स्युनं च संबन्धिवान्धवाः । तदा दद्याविजेभ्यस्तु तेष्वसत्स्वप्सु निक्षिपेत् ॥' इति ॥ ५१ ॥ अधुना पुरुषविशेषे ऋणग्रहणं प्रतिषेधयन्प्रसङ्गादन्यदपि प्रतिषेधति
भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम् ॥५२॥
१ ऋणमोदुः घ. २ विरोधप्रतिभासः ख. ३ इति विवक्षायां ख. ४ तत्स्त्रीपुत्रादेः घ. ५ नचास्ति चेत् घ. ६ भावे स्वबन्धुषु ख.
For Private And Personal Use Only