________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३]
मिताक्षरासहिता ।
१५३
-
भागद्वारेण रिक्थं गृह्णातीति रिक्थग्राहः स ऋणं दाप्यः । एतदुक्तं भवति - 'यो यदीयं द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतमृणं दाप्यो न चौरादिः । योषितं भार्यां गृह्णातीति योषिड्राहः स तथैवर्णे दाप्यः । यो यदीयां योषितं गृह्णाति स तत्कृतमृणं दाप्यः । योषितोऽविभाज्यद्रव्यत्वेन रिक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य ऋणं दाप्यः । अन्यमाश्रितमन्याश्रितं मातृपितृसंबन्धिद्रव्यं यस्यासावन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रितद्रव्यः पुत्रहीनस्य रिक्थिन ऋणं दाप्य इति संबन्धः । एतेषां समवाये क्रमश्च पाठक्रम एव 'रिक्थग्राह ऋणं दाप्यस्तदभावे योषिद्राहस्तदभावे पुत्र' इति । नन्वेतेषां समवाय एव नोपपद्यते - ' न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः' इति पुत्रे सत्यन्यस्य रिक्थग्रहणासंभवात् । योषिद्धा होऽपि नोपपद्यते, (मनुः ५/१६२ ) - 'न द्वितीयश्च साध्वीनां क्वचिद्धर्तोपदिश्यते' इति स्मरणात् । तथा तदृणं पुत्रो दाप्य इत्यप्ययुक्तम् । 'पुत्रपौत्रैर्ऋणं देयम्' इत्युक्तत्वात् । अनन्याश्रितद्रव्य इति विशेषणमप्यनर्थकम् पुत्रे सति द्रव्यस्यान्याश्रयणासंभवात्, संभवे च रिक्थग्राह इत्यनेनैव गतार्थत्वात् । पुत्रहीनस्य रिक्थिन इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि रिक्थग्राह ऋणं दाप्य इति स्थितम् । असति पुत्रे रिक्थग्राहः सुतरां दाप्य इति सिद्धमेवेति । अत्रोच्यते – पुत्रे सत्यप्यन्यो रिक्थग्राही संभवति । क्लीबान्धबधिरादीनां पुत्रत्वेऽपि रिक्थहरत्वाभावात् । तथाच क्लीवादीननुक्रम्य भर्तव्याः स्युर्निरंशकाः' इति वक्ष्यति । तथा - ' सवर्णापुत्रीऽप्यन्यायवृत्तिर्न लभेतैकेषाम्' इति गौतमस्मरणात् । अतश्च कृीबादिषु पुत्रेषु सत्सु अन्यायवृत्ते च सवर्णापुत्रे सति रिक्थग्राही पितृव्यतत्पुत्रादिः । योषिहो यद्यपि शास्त्राविरोधेन न संभवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतपाकरणाधिकारी भवत्येव । योषिद्वाहो यश्चतसृणां स्वैरिणीनामन्तिमां गृह्णाति यश्च पुनर्भुवां तिसृणां प्रथमाम् । यथाह नारदः - 'परपूर्वाः स्त्रिय. स्त्वन्याः सप्त प्रोक्ता यथाक्रमम् । पुनर्भूस्त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥ कन्यैवाक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा प्रोक्ता पुनः संस्कारक - र्मणा ॥ देशधर्मानवेक्ष्य स्त्री गुरुभिर्या प्रदीयते । उत्पन्नसाहसान्यस्मै सा द्विater प्रकीर्तिता ॥' उत्पन्नसाहसा उत्पन्नव्यभिचारा । – 'असत्सु देवरेषु स्त्रीबान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय सा तृतीया प्रकीर्तिता ॥ स्त्रीप्रसूताऽप्रसूता वा पत्यावेव तु जीवति । कामात्समाश्रयेदन्यं प्रथमा स्वैरिणी तु सा ॥ कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषं श्रिता । पुनः पत्युर्ब्रहं यायात्सा द्वितीया प्रकीर्तिता ॥ मृते भर्तरि तु प्राप्तान्देवरादीनपास्य या । उपगच्छेत्परं कामात्सा तृतीया प्रकीर्तिता ॥ प्रप्ता देशाद्धनक्रीता क्षुत्पिपासातुरा च या । तवाहमि - त्युपगता सा चतुर्थी प्रकीर्तिता ॥ अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भु
१ समवाय एककालावच्छेदेन प्राप्तिः २ रिक्थग्राहाभावात् ख. ३ भर्तव्यास्तु ख. भर्तव्याश्च घ. ४ अन्यायवृत्तो न. ५ प्रथमा नाम ख. ग. ६ प्राप्तादेशाद्वरात्क्रीता ग.
For Private And Personal Use Only