________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता ।
१४९
प्रपन्नमभ्युपगतमधमणेन धनं साक्ष्यादिभिर्भावितं वा साधयन्प्रत्याहरन् धर्मादिमिरुपायैरुत्तमो नृपतेनं वाच्यो निवारणीयो न भवति ॥ धर्मादयश्चोपाया मनुना दर्शिताः (मनुः ८।४९)-'धर्मेण व्यवहारेण छलेनाचरितेन च । प्रेयुक्तं साधयेदर्थ पञ्चमेन बलेन च ॥' इति । धर्मेण प्रीतियुक्तेन सत्यवचनेन । व्यवहारेण साक्षिलेख्याधुपायेन । छलेन उत्सवादिव्याजेन भूषणादिग्रहणेन । आचरितेन अभोजनेन । पञ्चमेनोपायेन बलेन निगडबन्धनादिना उपचयार्थ प्रयुक्तं द्रव्यमेतैरुपायैरात्मसारकुर्यादिति । प्रपत्वं साधयन्नर्थ न वाच्य इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टीकृतं कात्यायनेन-'पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्माद
र्थात्स हीयेत तत्सम चौमुयामम् ॥' इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थ साध्यमानो याच्यमानो नृपं गच्छेद्राजानममिगम्य साधयन्तमभियुझे स दण्ख्यो भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश्च । राज्ञा दापने च प्रकारा दर्शिताः-'राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्संपीड्य दापयेत् ॥ रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥' इति । साध्यमानो नृपं गच्छन्नित्येतत्स्मृत्याचारव्यपेतेनेत्यस्य प्रत्युदाहरणं बोद्धव्यम् ॥ ४० ॥
बहुघूत्तमणिकेषु युगपत्प्राप्तेष्वेकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्यपेक्षित आह
गृहीतानुक्रमादाप्यो धनिनामधमर्णिकः ।
दत्त्वा तु ब्राह्मणायैव नृपतेस्तदनन्तरम् ॥४१॥ समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधर्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ ४१ ॥
यदा पुनरुत्तमो दुर्बलः प्रतिपन्नमर्थं धर्मादिभिरुपायैः साधयितुमशक्नुवराज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह
राज्ञाधमर्णिको दाप्यः साधिताद्दशकं शतम् ।
पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ ४२ ॥ अधमर्णिको राज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य दशममंशं राजाऽधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः । उत्तमर्णस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागमुत्तम
दाजा भृत्यथं गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः-'निलवे भावितो दद्यात्' इत्यादिना ॥ ४२ ॥ सधनमधमणिकं प्रत्युक्तम् , अधुना निर्धनमधमणिकं प्रत्याह
हीनजाति परिक्षीणमृणार्थ कर्म कारयेत् । १ प्रपन्नं साधयन्नर्थ घ. २ लेखायुपन्यासेन घ. ३ प्राप्नुयात् घ.
For Private And Personal Use Only