________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ऋणादानप्रकरणम् ३] मिताक्षरासहिता।
१४७ त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चा अस्मिन् शते वृद्धिर्दीयते इति द्वित्रिचतुःपञ्चकं शतम् । 'संख्याया अतिशदन्तायाः कन्' (५।१।२२) इत्यनुवृत्तौ 'तदस्मिन्वृद्ध्यायलाभशुल्कोपदादीयते' (५।१।१७) इति कन् । (वृद्धवृद्धिश्चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्कायिका कायकर्मणा ॥) इयं च वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथाच नारदेन–'कायिका कालिका चैव कारिता च तथा परा। चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुविधा ॥' इत्युक्त्वोक्तम्- 'कायाविरोधिनी शश्वत्पणपादादिकायिका ॥ प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता। वृद्धिः सा कारिता नामाधमणेन स्वयं कृता । वृद्धेरपि पुनर्वृद्धिश्चक्रवृद्धिरुदाहृता ॥' इति ॥ ३७ ॥ ग्रहीतृविशेषेण प्रकारान्तरमाह
कान्तारणास्तु दशकं सामुद्रा विंशकं शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दधुः । ये च समुद्रगास्ते विशैकं शतं मासि मासीत्येव । एतदुक्तं भवति-कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं उत्तमर्ण आदद्यान्मूलविनाशस्यापि शङ्कितत्वादिति ॥ इदानी कारितां वृद्धिमाह
दधुर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥ सर्वे वा ब्राह्मणादयोऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगत वृद्धिं सर्वासु जातिषु दधुः । कचिदकृतापि वृद्धिर्भवति । तथाह नारदः'न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता क्वचित् । अनकारितमप्यूवं वत्सरा
र्धाद्विवर्धते ॥' इति । यस्तु याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम्-'यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्व संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यश्च याचितकमादाय याचितोऽप्यदत्वा देशान्तरं बेजति तं प्रति तेनैवोक्तम्-'कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याचनकालादारभ्याकारितां वृद्धिं दापयेद्राजा । यथाह-'स्वदेशेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥' इति । अनाकारितवृद्धेरपवादो नारदेनोक्तः–'पण्यमूल्यं भृतिया॑सो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥' इति । अविवक्षिता अनाकारिता इति ॥ ३८॥
१ धनुश्चिहगभितोऽत्यत्र श्लोकः ख. पुस्तकएवास्ति. २ विंशतिकं ख. ३ याति घ. ४ तेन कात्यायनेनैव. ५ याचित ख. ६ रभ्य वृद्धि ख. ग. ७ आक्षिकपणाक्षक्रीडासंबन्धिनः.
For Private And Personal Use Only