________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
याज्ञवल्क्यस्मृतिः । [व्यवहाराध्यायः पितापुत्रयोः स्वाम्ये समाने यदि पिता विक्रयादिना पितामहोपात्तं भृम्पादि नाशयति तदा पुत्रो यदि धर्माधिकारिणं प्रविशति तदा पितापुत्रयोरपि भवत्येव व्यवहारः ॥ तथा-'दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रेतिरोधके । गृहीतं स्त्रीधनं भर्ता नाकामो दातुमर्हति ॥' इति सरणादुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भता व्ययीकृत्य विद्यमानधनोऽपि याच्यमानो न ददाति तदा दम्पत्योरपीप्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्थापि, गर्भदासादीनधिकृत्य-'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासरवात्स विमुच्येत पुत्रभागं लभेत च ॥' इति नारदोक्तत्वात् तदमोचने पुत्रभागादाने च स्वामिना सह व्यवहारः केन वार्यते । तस्मादृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा ससभ्येनेति 'गुरोः शिष्ये' इत्यादिश्लोकस्य तात्पर्यार्थः । अस्यन्तनिबन्धे तु शिध्यादीनामप्युक्तरीत्या प्रवर्तनीयो व्यवहारः। यदपि-'एकस्य बहुभिः सार्ध स्त्रीणां प्रेण्यजनस्य च । अनादेयो भवेद्वादो धर्मविनिरुदाहृतः ॥' इति नारदवचनम् , तत्रैकस्यापि-'गणद्रव्यं हरेधस्तु संविदं लङ्घयेच्च यः' । तथा-'एक घन्तं बहूनां च' इत्यादिस्सरणादेकार्थैर्बहुभिः सार्धं व्यवहार इष्यत एवेति, भिन्नार्थैर्बहुभिरेकस्य युगपद्ध्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणामित्यपि गोपशौण्डिकादिस्त्रीणां स्वातघ्यायवहारो भवत्येवेति' तदन्यासां सकलस्त्रीणां पतिषु जीवेत्सु तत्पारतच्यादनादेयो व्यवहार इति व्याख्येयम् । प्रेष्यजनस्य चेत्येतदपि प्रेष्यजनस्य स्वामिपारतच्यात्स्वार्थव्यवहारेऽपि स्वाम्यनुज्ञयैव व्यवहारो नाम्यथेति व्याख्येयम् ॥ ३२ ॥ 'परावर्त्य व्यवहारमुक्त्वा इदानीं परावयं द्रव्यमाह
प्रनष्टाधिगतं देयं नृपेण धनिने धनम् । विभावयेन चेल्लिङ्गस्तत्सम दण्डमहति ।। ३३॥
प्रनष्टं हिरण्यादि शौकिकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा धनिने दातव्यम् । यदि धनी रूपसंख्यादिमिलिङ्गैर्भावयति । यदि न भावयति तदा तत्सम दण्ड्यः। असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वत्वे प्राप्ते तत्परावृत्तिरनेनोक्ता । अत्र च कालावधिं वक्ष्यति-शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अक्सिंवत्सरात्स्वामी हरेत परतो नृपः ॥' इति । मनुना पुनः संवत्सरत्रयमवधित्वेन निर्दिष्टम् -'प्रनष्टस्वामिकं रिक्थं राजा व्यब्दं निधापयेत् । अर्वाक्यब्दाद्धरेत्स्वामी परतो नृपतिहरेत् ॥' इति । तत्र वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा
१ प्रवेशयति ख. २ संप्रतिरोधकं नाम सर्वस्वहरणं कृत्वा दुर्गादौ परवलैनिरोधकरम्. ३ भक्तमन्नम्. तेनानार्थीदास इति गम्यते. ४ म्यवहारान्. ख. व्यवहारपदं घ. ५ जीव. त्सु सत्सु घ. ६ योजनीयम् ख. ७ दाप्यम्. ८ रूपकसंख्या ग.
For Private And Personal Use Only